________________
[ कुमारः
( १३० )
""
कालय (शाम) कालेयमल्लावा कलाम भवति । ० १५ | १० | १४ ॥ पशवः कालेयम् । तां० ११ | ४| १० | १५ | १० | १५ ॥ कादम् ( साम ) अभिप्रियाणि पवत इति कावं प्राजापत्यं साम ॥ प्रजा वै प्रियाणि पशवः प्रियाणि प्रजायामेव पशुषु प्रतितिष्ठिति । तां० ८ । ५ । १४-१५ ।।
"
रश्मी वा एतौ यज्ञस्य यदौशनकावे । तां० ८ | ५ | १६ ॥ विन्दते लोकं कावेन तुष्टुवानः । तां० ११ | ५ | २५ ॥ काव्यं छन्दः ( यजु० १५ । ४ ) त्रयी वै विद्या काव्यं छन्दः । श० ८ । ५।२।४ ॥
काव्याः ( पितरः ) ऊमा वै पितरः प्रातःसवनऊर्जा माध्यन्दिने काव्यास्तृतीयसवने । ऐ० ७ । ३४ ॥
काष्ठा सुवर्गो वै लोकः काष्ठा । तै० १ । ३ । ६५॥ किम्पुरुषः अथैनमुत्क्रांतमेधं ( पुरुषं देवाः ) अत्यार्जन्त स किम्पुरुषः ( = किन्नरो वानरजातीय इति सायणः) श्रभवत् । ऐ० २ । ८ ॥ किम्पुरुषो वै मयुः (यजु० १३ । ४७ ) [ अमरकोषे, स्वर्गवर्गे, श्लो०७४] । ० ७ । ५ । २ । ३२ ॥
>:
""
किरिका: (यजु० १६ | ४६ ) नमो वः किरिकेभ्य इति । एते हीद सर्वं कुर्वन्ति । ०६ । १ । १ । २३ ॥ किल्विषस्तृत एष (सोमः) उ एव किल्विषस्पृत् । ऐ० १ । १३ ॥ कुत्स: (औरवः) उपगुर्वै सौश्रवसः कुत्सस्यौरवस्य पुरोहित आसीत् । तां० १४ | ६ | ८ ॥
कुनखी यद्धस्तेन मूलं) छिन्यान् । कुनखिनीः प्रजाः स्युः । तै० ३ । २ । ६ । १० ॥
कुन्ताया: कुयं ह वै नाम कुत्सितं भवति तद्यचपति तस्मात्कुन्तापाः, तत्कुन्तापानां कुन्तापत्वम् । गो० उ० ६ । १२ ॥
कुबेरः कुबेरो वैश्रवणो राजेत्याह तस्य रक्षार्थसि विशः । श० १३ । ४ । ३ । १० ॥ ( ऐषं–शाङ्खायनश्रौतसूत्रम् १६ । २ । १६-१७) कुमारः एतान्यष्टौ ( रुद्रः, सर्वः = शर्वः, पशुपतिः, उग्रः, अशनिः, भवः, महान्देवः, ईशानः ) श्रग्निरूपाणि । कुमारो नवमः (कुमार:= रुद्रपुत्रोऽग्निपुत्रश्च - अमरकोषे १ । १ । ४२-४३ ॥ महभारते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org