________________
[ौशनम्
( १२४) प्रोषधयः सैनान्यं वा एतदोषधीनां यद्यवाः। ऐ० ८।१६॥
, साम्राज्यं वा ऐतदोषधीनां यन्महाव्रीहयः। ऐ०८।१६॥ ओषधिवनस्पतयः ओषधिवनस्पतयो मे लोमसु श्रिताः।०३।१०।
८।७॥
(ो ) औक्षणोल्धे ( सामनी ) उदणोरन्ध्रो बा एताभ्याङ्काभ्यो ऽअसा स्वर्ग
लोकमपश्यत् स्वर्गस्य लोकस्यानुल्यात्यै स्वर्गा
लोकान्न च्यवते तुष्टुवानः। तां०१३। ६।१६॥ औदलम् ( साम ) उदको वा एतेन वैश्वामित्रःप्रजापतिं भूमानमगच्छत्
प्रजायते बहुर्भवत्यौदलेन तुष्टुवानः। तां० १४ । ११ ।
३३ ।। औद्मभणानि ( हवींषि ) श्रौदनभणैदेवा आत्मानमस्माल्लोकात्स्वर्ग
लोकमभ्युदगृह्णत यदुदगृह्णत तस्मादौनभ
णानि । श०६६।१।१२॥ और्णायवम् ( साम ) अङ्गिरसो वै सत्रमासत तेषामाप्तः स्पृतः स्वर्गो
लोक आसीत् पन्थानन्तु देवयानन्न प्राजानस्ते. षाङ्कल्याण आङ्गिरसो ऽध्यायमुदव्रजन् स ऊर्णायुङ्गन्धर्वमप्लरसाम्मध्ये प्रेयमाणमुपैसईयामिति यो यामभ्यदिशत्सनमकामयत तमभ्यवदत्कल्याणा३ इत्याप्तो वै वः स्पृतः स्वर्गो लोकः पन्थानन्तु देवयानन्न प्रजानीथेद, साम स्वयं तेन स्तुत्वा स्वर्ग लोकमेष्यथ मा तु घोचोहम
दर्शमिति । तां० १२ । ११ । १०॥ औशमम् (साम) वायुर्वा उशस्तस्यैतदोशनम् । तां ७।५।१६ ॥
उशना वै काव्यो ऽसुराणां पुरोहित आसीत्तं देवाः कामदुधाभिरुपामन्त्रयन्त तस्मा एतान्यौशनानि प्रायच्छन् । तां०७।५।२०॥ उशना वै काव्यो :कामयत यावानितरेषां क.व्यानां लोक स्तावन्त स्पृणुयामिति स तपो ऽतप्यत स
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org