________________
( १२३ )
ओषधयः] प्रोषधयः एष ह वै सर्वासामोषधीनां रसो यत्पयः। कौ०२।१॥ , तस्मादक्षिणतो ऽ ओषधयः पच्यमाना आयन्त्याग्नेय्यो यो.
षधयः। ऐ०१।७॥ ,, अग्ने एषा तनूः। यदोषधयः । तै ३।२।५।७॥
यदुनो देव भोषधयो वनस्पतयस्तेन । कौ०६।५॥
ओषधयो वै पशुपतिस्तस्माचदा पशव मोषधीलभन्ते ऽथ
पतीय न्त । श०६।१।३।१२॥ , प्रोषधयो वै मुदः (अप्सरसः, यजु०१८ । ३८) प्रोषधि
भिहीदछ सर्व मोदते । श०६।४।१७॥ , ओषधयो वहिः । ऐ०५ । २८॥ श० १।३।३।६॥ १।
८।२॥११॥१। ।२। २६ ॥ तै०२।१।५।१॥ मोषधयः खलु वै वाजः। तै०१।३।७।१॥ मोषधयो मधुमतीः । ते ३।२। - ॥२॥ रसो वा एष ओषधिवनस्पतिष यन्मधुः। ऐ० - । २०॥
ओषधीनां वाऽ एष परमो रसो यन्मधु । श०११।५।४।१० सौम्या पोषधयः। श० १२।१।१।२॥ सोम प्रोषधीनामधिराजः। गो० उ०१।१७॥ सोमो वै राजौषधीनाम् । को०४।१२॥ तै०३।।१७।१॥ या ओषधीः सोमराज्ञीः । मं० २।। ३, ४ ॥ औषधो हि सोमो राजा । ऐ०३।४० ॥ (प्रजापतिः) विष्णोरध्योषधीरसृजत । तै०२।३।२।४॥
प्रोषधिलोको वै पितरः। श० १३ । ।१।२०॥ , जगत्यः ( यजु० १ । २१) श्रोषधयः। श०१।२।२।२॥
सप्त ग्राम्या ओषधयः सप्तारण्याः । तै०१।३।।१॥ वर्षवृद्धो वा प्रोषधयः। तै०३।२।२।५॥३।२।५।१०॥
मोषधयो वै देवानां पत्न्यः । श०६।५।४।४॥ , तस्माच्छरदमोषधयो ऽभिसंपच्यन्ते । तां० २१ । १५॥३॥
शरदिह खलु वै भूयिष्ठा भोषधयः पच्यन्ते । जै० उ०१। ३५ । ५॥
Jain Education International.
For Private & Personal Use Only
www.jainelibrary.org