________________
( १२५ ) करवरथन्तरम् ] एतदोशनमपश्यत्तेन तावन्तं लोकमस्पृणोद्यावानितरेषां काव्यानामासीत्तद्वाव स तहकामयत कामसनि
स.मौशनं काममेवैतेनावरुन्धे । तां० १४ । १२॥५॥ औशनम् (साम) रश्मी वा एतौ यज्ञस्य यदौशनकावे ( सामनी)। तां०
८।५।१६॥ कामदुघा वा औशनानि । तां०७। ५ । २० ॥ प्राणा वा औशनम् । तां०७।५।१७॥
कः स प्रजापतिरब्रवीदथ कोहमिति यदेवैतदवोच इत्यब्रवीत्ततो वै
को नाम प्रजापतिरभवत्को चै नाम प्रजापतिः । ऐ०३ । २१ ॥ ,, को हि प्रजापतिः । श०६।२।२।५॥ , को वै प्रजापतिः। पो० उ०६।३॥ ,, ( यजु० ११ १ ३६ ।। १२ । १०२ ॥) प्रजापति कः । ऐ० २ ।
३८ ।।६।२१॥ कौ० ५।४॥ २४ । ४, ५,६॥ तां०७1८।३॥ श०६।४।३।४॥ ७।३।१।०॥ तै०२।२।५।५॥
जै० उ०३।२।१०॥ गो० उ०१।२२॥ ,, प्राणो वाव कः । जै० उ०४ । २३ । ४॥ , काय एककपालः पुरोडाशो भवति । श०२:५।२।१३।। ककुप् (छन्दः) ककुप् च कुब्जश्च कुजतेोजतेर्वा । दे० ३।६॥
ककुप ककुद्रूपिणीत्यौपमिकम् । दे० ३।५॥ उष्णिककुभ्यां वा इन्द्रो वृत्राय वज्रं प्राहरककुभि पराक्रमतोणिहा प्राहरत् । तां० ८।५।२॥ (यजु० १५ । ४)प्राणो वै ककुप्छन्दः।श० ।५।२॥४॥ कीकसा ककुभः । श० ८।६।२।१०॥ पुरुषो वै ककुप। तां०८।१०।६॥ १३। ६।४॥
१६ । ११ । ७॥ १६ ॥ ३४॥२०।४।३॥ करवरथन्तरम् (माम) तेजो वा एतद्रथन्तरस्य यत्करवरथन्तरम् । तां०
१४ । ३।१६॥ पशवो वै करवरथन्तरम् तां० १८ । ४।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org