________________
( ११७ )
एकविंशः ]
एकविंशः (स्तोमः) एकविंश एव ( स्तोमः) सर्वम् । गो० पू० ५ । १५ ॥ एकविशो वै स्वर्गो लोकः । श० १० | ५|४|६ ॥ एक विशो वा इतः स्वर्गो लोकः । तै० ३ । १२ । ५ । ७ ॥ एकविंशो वा एष य एष (सूर्य्यः) तपति । कौ० २५ ॥ १ ॥ वैकवि शो य एष ( सूर्यः ) तपति । श०५ । ५।३।४ ॥
39
"'
99
35
$1
99
·
39
19
19
"
""
""
""
35
"
:::
।
एकविशो वा भुवनस्यादित्यः । तां० ४।६।३॥ एक विशो ह्येष (आदित्य) । श० ६ । ७ । १।२ ॥ सौ वा आदित्य एकविशः । तै० १ । ५ । १० । ६ ॥ ३ । १२ । ५ । ८ ॥ तां० ६ । २ । २ ॥ द्वादश वै मासाः संवत्सरस्य पश्ञ्चर्त्तवस्त्रयो लोकास्तद्विशतिरेषऽ एवैकविशो य एष (सूर्यः) तपति । सैषा गतिरेषा प्रतिष्ठा । श० १ । ३ । ५ । ११ आदित्य एवैकविंशस्यायतनं द्वादश मासाः पञ्चर्त्तवस्त्रय इमे लोका असावादित्य एकविंशः । तां० १० । १ । १० ॥
द्वादश मासाः पञ्चर्त्तवस्त्रय इमे लोका असावादित्य एकविंशः । तां० ४ । ६ । ४ ॥
एकविंशो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका सावादित्य एकविंशः । ऐ० १ । ३० ॥ एकविंशो वै पुरुषः । तै० ०३ । ३ । ७ । १ ॥
एकविंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या श्रात्मैकविंशः । ऐ० १ । १६ ॥
एकविंशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाधा आत्मैकविंशः । श० १३ | ५ | १ | ६॥
क्षत्रं वा एकविंशः । तां० १८ । १।५॥
१० । ६ । १६ ।
क्षत्र मेकविशः । तां० २ । १६ । ४ ॥ विड् वा एकविंशः । तै० १ | ८ | ८ | ५ ॥ शौद्रो वर्ण एकविंशः । ऐ० ८ | ४ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org