________________
[एकाष्टका
(१९८) एकविंशः (स्तोमः) पश्चदशश्चैकविंशश्च वाहतो तो गौश्चाविश्वावसुज्ये.
तां तस्मात्तो बाहतं प्राचीन भाम्कुरुतः। तां०१०।
तं (एकविंशस्तोम) उ देवतल्प इत्याहुः । ता० १०। १।१२।। एकविशो ऽग्निष्टोमः। तां०१६ । १३॥४॥ तान् ( पशन ) विष्णुरेकषिशेन स्तोमेनाप्नोत् ।ते.
२।७।१४।२॥ यदेकवि शो यदेवास्य (यजमानस्य) पदोरष्ठीपतोर
पूतं तत्तनापयन्ति (? अपहन्ति)। तां० १७।५।६॥ एकवीरः एको ह तु सन्धीरो वीर्यवान् भवति । जै० उ० २ ६ ॥
, एको ह्येष वीरो यत्प्राणः । जै० उ०२।५।१॥ एकशफम् पशवी वा एकशफम् । तै० ३।३।११।४॥
, श्रीर्वा एकशफम् । तै० ३।६।।२॥ एकस्तोमः यदिममाहुरेकस्तोम इत्ययमेव योऽयम्पवते ( वायुः)। जै०
उ०३।४।१२॥ एकातिथिः एष (सूर्यः) ह वै स एकातिथिः स एष जुह्वत्सु वसति ।
ऐ०५।३०॥ एकादशिनी प्रजापति कादशिनी । श० १३ । ६।१।६॥
एष वै सम्प्रति स्वर्गों लोको यदेकादशिनी । श० १३ ।
२।५।२॥ , एकादशिनी वाऽ इद सर्वम् । श. १३।६।१।६॥
प्रजा वै पशव एकादशिनी । श०१३।२।५।२॥
३।९।२।३॥ एकाष्टका (= माघक्रप्णाष्टमी' इति सायण:) एषा वै संवत्सरस्थ पनी
यदेकाष्टका । तां०५।६।२॥ संवत्सरस्थ या पत्नी (एकाष्टकारूपा) सा नो अस्तु सुमाली (अथर्व०३।१०।२)। मं० २।२।१६॥ संवत्सरस्य प्रतिमा यां (एकाएकारूपां) वा रात्रि यजामहे । मं०२।२।१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org