________________
एकविंशः ( ११६ ) ऋषभः वृषा (=घर्षणशीलः-रेतःसिक) वा ऋषभो योषा सुब्रह्मण्या।
ऐ०६॥३॥ ., बीय्यं वा ऋषभः । तां० १८ । ९ । १४ ।। ऋषयः ते यत्पुरास्मात्सर्वस्मादिदमिच्छन्तः श्रमेण तपसारिषंस्तस्मा
दृषयः । श० ६।१।१।१॥
यो वै शातो ऽनूचानः स ऋषिरायः । श०४।३।४।१६॥ ,, एते वै विप्रा यदृषयः । श० १।४।२।७॥
अथ यदेवानुब्रवीत । तेनर्षिभ्य ऋणं जायते तव्येभ्य एत. करोत्यषीणानिधिगोप इति ह्यनूचानमाहुः। श०१। ७।२।३॥ प्राणा ऋषयः । श०७।२।३।५ ॥
प्राणा उ वा ऋषयः । श०८।४।१।५॥ १, ( यजु०१५ । १०) प्राणा वा ऋषयः। श०६।१।१।१॥
।६।११।१४।५।२।५॥ ऐ०२।२७॥
(ए) एक: प्रजपतिर्वा एकः। ते० ३। - । १६ ॥१॥ एकत्रिकः (यज्ञविशेषः) अथैष एकत्रिकः प्रजापतेरुद्भित् । एतेन वै
प्रजापतिरेषां लोकानामुद भिनत् । तां०१६।१६।
एकत्रिंशः (स्तीमः) "क्रतुरेकत्रिशः ” इत्येतं शब्दं पश्यत। एकपातिन्यः (ऋचः) प्राणो ऽपानो व्यान इति तिन एकपातिन्यः । कौ०
१५॥३॥ १६॥ ४॥ एकपाद् वायुरेकपात्तस्याकाशं पादः । गो० पू०२।। एकविंशः (स्तोमः) एकविंशो वै चतुष्टोमः स्तोमानां परमः। कौ० ११ ।
६॥१४। ५॥ १६॥ ७॥ प्रतिष्ठकविंशः । ऐ० ८।४॥ तां०१६। १३॥४॥ २०।१०।१॥ प्रतिष्ठा वा एकविशः स्तोमानाम् । तां०३।७।२॥ ५।१।१७॥६।१।११॥ एकषिशो वै स्तोमानां प्रतिष्ठा। श०१३।५।१।७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org