________________
ऋषभः ]
( ११५ ) ऋतसद् ऋतसदित्येष (सूर्यः) वै सत्यसत् । ऐ० ४ । २० ॥ ऋतस्य योनि: (यजु० ११ । ६) यशो वा ऋतस्य योनिः । श० १ । ३ । ४ । १६ ॥
ऋसुपात्रम ऋतुपात्रमेवान्वेकशर्फ प्रजायते । श० ४ | ५ | ६ | ८ ॥ ऋतुप्रैषाः वाग्वा ऋतुप्रैषाः । गो० उ० ६ । १० ॥ ऋतुयाजाः ऋतवो वा ऋतुयाजाः । गो० उ०३ ॥ ७ ॥ प्राणा वा ऋतुयाजाः । ऐ० २ । २६ ॥ गो० उ० ३ । ७ ॥
कौ० १३ ॥ ६ ॥
ऋत्विजः स (प्रजापतिः) श्रात्मन्नृत्वम् (ऋत्वं = ऋतौ ऋतुकाले भवङ्गर्भस्य कारणं बीजमिति सायणः) अपश्यत्तत ऋत्विजो ऽसृजत यद्दत्वादसृजत तदृत्विजामृत्विक्त्वम् । तां० १० । ३ । १ ॥
ॠतव ऋत्विजः । श० ११ । २ । ७ । २ ॥
ऋत्विजो हैव देवयजनम् । २ ३ । १ । १ । ५ ॥
एत एव सरधो मधुकृतो यहत्विजः । श० ३ । ४ । ३ । १४ ॥ ऋत्विजो वै महिषाः (यजु० १६ । ३२ ) । श ० १२ । १।२॥
८ ।
आत्मा वै यशस्य यजमानो ऽङ्गान्युत्विजः । श०६ | ५|२| १६ ॥ ऋद्धिः अग्निमुखा वृद्धिः । तै० ३ । ३ । ८ । ६ ॥
भवः प्रजापतिर्वै पित ऋभून्मयन्त्सतो मर्त्यान् कृत्वा तृतीयसवन आभजत् । ऐ० ६ । १२ ॥
ऋभवो वा इन्द्रस्य प्रियं धाम । तां० १४ । २ । ५ ॥
1
शारदेन चुना देवा एकविशे ( स्तोमे) ऋभवः स्तुतं वैराजेन श्रिया श्रियम् । हविरिन्द्रे वयो दधुः । तै० २ । ६ । १९ । २ ॥ (ऋभवो रश्मय इति सायणभाध्ये) । तां० ६४ । २ । ५ ॥ ऋषभः ऋषभो वा पशूनामधिपतिः । तां० १६ । १२ । ३ ॥
39
ऋषभो वै पशूनां प्रजापतिः । श०५ | २ | ५ | १७ ॥ ऐन्द्रमृषभ सेन्द्रत्वाय ( श्रालभते । तै० १ | ८ | ५ | ६॥ ऋषभमिन्द्राय सुत्राम् श्रालभते । श० ५ । ५ । ४ । १ ॥ रु. होन्द्रो यहषभः । श० ५ । ३ । १ । ३॥
"9
29
""
39
"
39
29
"
33
"
"9
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org