________________
ऋतसद्
( ११४ )
ऋतवः ऋतवः शिक्यमृतुभिर्हि संवत्सरः शक्नोति स्थानं यच्छक्रोति तस्माच्छिक्यम् । श० ६ । ७ । १ । १८ ॥
ऋषभो वा एष ऋतूनाम् । यत्संवत्सरः । तस्य त्रयोदशा मासो विष्टपम् । तै० ३ | ८ | ३।३ ॥
सेयं वागृतुषु प्रतिष्ठिता वदति । श० ७ । ४ । २ । ३७ ॥ तस्माद्यथर्त्वादित्यस्तपति । तां० १० । ७।५ ॥ तस्माद्यथर्तु वायुः पवते । तां० १० । ६ । २ ॥ तस्माद्यथर्वोषधयः पच्यन्ते । तां० १० । ६ । १ ॥
"9
99
39
"
94
49
">
३।४।७॥
यो वै प्रियतs ऋतवोह तस्मै व्युह्यन्ते । श० ६ । ७ । १ । ११॥ ऋतुसंधिषु हि व्याधिर्जायते । कौ० ५ | १॥
33
" ऋतुसन्धिषु वै व्याधिर्जायते । गो० उ० १ । १६ ॥
किं नु ते ऽस्मासु (ऋतुषु) इति । इमानि ज्यार्यासि पर्वाणि । जै०
० उ० ३।०४।४॥
39
"
7
ऋतवो वा इद सर्वमन्नाद्यं पचन्ति । श० ४ । ३ । ३ । १२ ॥ ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्च पचन्ति । श० १ ।
39
मुखं वा एतदृतूनां यद्वसन्तः । ते ० १ । १ । २ । ६-७ ॥
अन्त ऋतूना हेमन्तः । श० १ | ५ | ३ | १३ ॥
ॠतव्या: (इष्टकाः) ऋतव एते यद्दतव्याः । श० ८ । ७ । १ । १ ॥
"
अग्निष्टोम उकथ्यो ऽग्नितुः प्रजापतिः संवत्सर इति । एते नुवाका यशक्रतूनाश्चर्तनाञ्च संवत्सरस्य च नामधेयानि 1 तै० ३ । १० । १० ॥ ४ ॥
संवत्सरो वाs ऋतव्याः । श० ८ । ६ । १ । ४ ॥ ८ । ७ । १ । १ ॥
क्षत्रं वाs ऋतव्या विश इमा इतरा इष्टकाः । श०८ । ७ । १ । २ ।।
इमे वै लोका ऋतव्याः । श० ८ । ७ । १ । १२ ॥ ककुदमृतव्ये (इष्टके) । श० ७ । ५ । १ । ३६ ॥
ऋतसद् (यजु० १२ । १४) ऋतसदिति सत्यसदित्येतत् । श० ६ ।
७ । ३ । ११ ।।
99
37
"
99
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org