________________
( २१३ )
ऋतषः] पितरः (अतवः)। श०२।१।३।१॥ ऋतवः याषड् विभूतय ऋतषस्ते । जै० उ०१ । २१ । १॥ , तधानि तानि भूतानि ऋतवस्ते । श०६।१।३। - ॥ , सप्तऽर्तवः । श०६।५। २।८ ॥ , सप्त छतषः । श०६।३।१।१६ ॥ १, सप्तऽर्तवः संवत्सरः। श०६।६।१ । १४॥ ७।३।२।६॥
६।१।१।२६॥ , तस्मादेकैकस्मिन्नृतौ सर्वेषामृतूना रूपम् । श०८1७।१।४॥ , अग्नयो पाऽ ऋतवः । श०६।२।१।३६ ॥ , ऋतधो हते यदेताश्चितयः ।।०६।२।१।३६॥
तव उपसदः। श० १०।२।५।७ ॥ , तव उद्गीथः । ष०३।१॥ ॥ तवो वा उदुब्रह्मीयम् (सूक्तम् ) । कौ० २९ । ६ ॥ , ऋतवो वै देवाः। श०७।२।४।२६ ॥ ., ऋतबो वे सोमस्य राज्ञो राजभ्रातरोयथा मनुष्यस्य।ऐ०१।१३॥ , ऋतषो ह वै प्रयाजाः । तस्मात्पञ्च भवन्ति पञ्च ख़्तवः ।
श०१।५।३।१ ॥
ऋतषो वै प्रयाजाः। कौ० ३।४॥ , ऋतवो हि प्रयाजाः। श०१।३।२।। ,, ऋतवो चे प्रयाजानुयाजाः। कौ० १॥ ४ ॥ , ऋतवो वै पृष्ठानि । तै०३।६।६।१॥ श०१३। ३।२।१॥
अतवः पितरः। कौ० ५। ७॥ श० २।४।२।२४ ॥ २।६।
१।४॥ गो० उ०१।२४॥६॥१५॥ , ऋतव एव प्र वो वाजाः । गो० पू०५।२३॥
ऋतषो वाव होत्राः । गो० उ० ६।६॥ , तवो होत्राशंसिनः । कौ० २६ ॥ ८ ॥ , सदस्या ऋतगे ऽभवन् । तै०३।१२।६।४॥ , ऋतधोबै दिशः प्रजननः । गो० उ०६॥ १२ ॥ , ऋतवो वै विश्वे देवाः (यजु. १२ । ६१) । श ७।१।१।४३॥
ऋतवो वै बाजिनः । कौ०५।२॥ श० २। ४।४।२२ ॥ गो० उ०१॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org