________________
[नवः ऋतम् (यजु० १२११०५॥३८.२०॥) सत्यं वा ऋतम् । श०७॥३॥
१। २३ ॥ १४ । ३।१।१८ ॥ तै०३।।३।४॥ ( यजु०१२। १४ ) ऋतमिति सत्यमित्येतत् । श० ६। ७।३।११॥
तमित्येष ( सूर्यः) वै सत्यम् । ऐ० ४ । २० ॥ अग्निर्वा ऋतम् । तै०२।१।११ । १॥ ऋतमेव परमेष्ठि । तै०१५।५।१॥ चतुर्वा ऋतंतस्माद्यतरो विवदमानयोराहाहमनुष्ठया चक्षुषादर्श मिति तस्य श्रद्दधति । ऐ० २।४० ॥ मनो वा ऋतम् । जै० उ० ३ । ३६ । ५॥ ब्रह्म वाऽ ऋतम् । श० ४।१।४।१०॥ श्रोमित्येतदेवाक्षरमृतम् । जै० उ०३।३६॥ ५ ॥ (यजु० ११ । ४७) अयवाऽ अग्निर्ऋतमसावादित्यः सत्यं यदिवासावृतमय( अग्निः ) सत्यमुभयम्वेतदयमग्निः ।
श.६।४।४।१०।। , ऋतेनैवैन स्वर्ग लोकं गमयन्ति । तां० १८ ।२।। ऋतवः द्वौ द्वौ हि मासावृतुः । तां० १० । १२ ॥
, द्वौ हि मोसावृतुः। श०७। ४।२।२९ ॥ , (ऋतु:-चतवारोमोसाः) विंशति शतं वा ऋतोरहानि। कौर
११। ७ ॥
प्रयो वाऽ ऋतवः संवत्सरस्याश०३।४.४।१७॥११:५४११ ॥ , पश्चातवः । तां १२ । ४।८१३।२।६॥ , पश्च वाऽ ऋतवः । श०२।२।३। १४ ॥ , पश्वर्त्तवः संवत्सरस्य । श०६।५।२।१६ ॥३।१।४।२०॥ ., पश्च वा ऋतवः संवत्सरस्य । श०३।१।४।५॥ , पश्चर्तवो हेमन्तशिशिरयोः समासेन । ऐ. १।१॥ , षड्वा ऋतवः । गो० उ० १।२४ ॥ , षडा ऋतव संवत्सरस्य । श. १ । २ ५। १२ ॥ ,, वसन्तो ग्रीष्मो वर्षाः, ते देवा ऋतवः । शरद्धेमन्त शिशिरस्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org