________________
( १११ ) ऋतनिधनम् ] ऋग्वेदः अग्निमीले पुरोहितं यशस्यदेवमृत्विजं। होतारं रत्नधातम
मित्येवमादिं कृत्वा ऋग्वेदमधीयते । गो० पू० १ । २६ ।। स ऋचो व्यौहत् । द्वादश बृहती सहस्राणि ( १२००.४३६ =४३२००० अक्षराणि) एतावत्यो हों याः प्रजापतिसृष्टाः। श०१०।४।२।२३ ॥ मनुर्वैवस्वतो राजेत्याह । तस्य मनुष्या विशः.....ऋचो वेदः..."ऋचा सूक्तं व्याचक्षाण इवानुद्रवेत् । श० १३ । ४। ३।३॥ धागेवर्वेदः । श० १४।४।३ । १२ ॥
ऋग्वेदागार्हपत्यः (अजायत ) । प० ४ । १ ।। ,, भूरित्यग्भ्योक्षरत् सो ऽयं ( पृथिवी-)लोको ऽभवत् । ष.
१।५॥ स ( प्रजापतिः) भूरित्येवर्वेदस्य रसमादत्त । सेयं पृथिव्यभवत् । तस्य यो रसः प्राणेदत् सोऽग्निरभवद्रसस्य रसः । जै० उ०१।१।३ ॥ ऋचामग्निवतं तदेव ज्योतिर्गायत्रं छन्दः पृथिवी स्थानम् । गो० पू०१।२६॥ अग्नेर्ऋग्वेदः (अजायत)। श० ११ । ५। - । ३॥
अयं (भू. )लोक ऋग्वेदः । प० १ । ५ ॥ ,, इममेव लोकं ( पृथिवीं) ऋचा जयति । श०४।६।७।२॥
ऋक्संमिता वा इमे लोका अयं लोकः पूर्वो ऽर्थों ऽसौ लोक
उत्तगेऽथ यदर्धर्चावन्तरेण तदिदमन्तरिक्षम् । कौ० ११ ११॥ ,, ऋग्वेदो वै भर्गः । श. १२।३।४।॥ ., ऋग्वेद एव भर्गः । गो० पू०५। १५॥ ऋजुः (यजु० ३७ । १०) असौ वै लोक ऋजुः सत्य जुः सत्यमेष
य ए (सूर्यः) तपति । श० १४।१।२।२३॥ ऋणम् ऋण ७ ह जायते यो स्ति । स जायमान एव देवेभ्य
ऋषिभ्यः पितृभ्यो मनुष्येभ्यः । श०१।६।२।१॥ ऋतजाः ऋतजा इत्येष ( सूर्यः) वै सत्यजाः । ऐ० ४।२०॥ ऋतनिधनम् अयं ( भूलोकः ) एवर्तनिधनम् । तां० २१ । २।७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org