________________
[ ऋग्यजुषी
( ११०) ऋक पय श्राहुतयो ह वाऽ एता देवानाम् । यदृचः। श०११।५।६।४॥ , श्रोमित्यचः प्रतिगर एवं तथेति गाथाया ओमिति वै दैवं
तथेति मानुषम् । ऐ०७।१८ ॥ ., ऋग्भ्यो जातं वैश्यं वर्णमाहुः । ते० ३।१२।६।२॥
ऋचां प्राची महती दिगुच्यते । ऋग्भिः पूर्वाह्न दिवि देय ईयते । तै०३।१२।।१॥ ऋग्भ्यो जाता सर्वशो मूर्तिमाहुः । तै० ३ । १२ । ।१॥ स (प्रजापतिः ) ऋचैवाशंसद्यजुषा प्राचरत् सानोगायत् । कौ०६ । १०॥
उक्थमिति वह्वचाः ( उपासते )। श. १०।५।२ । २० ॥ ,, महदुक्थमृचाम् (समुद्रः)। श६।।२। १२ ॥ , यदेतन्मण्डलं ( आदित्यः ) तपति । तन्महदुक्थं ता ऋचः स
ऋचां लोकः । श० १०।५।२।१॥
(श्रादित्यस्य) मण्डलमेवार्चः । श० १०।५।१।५॥ ,, वीर्य वै देवतऽर्चः । श. १।७।२।२० ॥ , तद्वै माध्यन्दिने च सवने तृतीयसवने च नहॊ ऽपराधोऽस्ति ।
जै० उ०१।१६ । ५॥ ,, अथ यदनचे देवतासु प्रातःसवनं गायति तेन स्वर्ग लोकमेति ।
जै० उ० १।१६।५॥ ऋक्षाः सप्तर्षीनु ह स्म वै पुरा इत्याचक्षते । श० २।१।२।४॥ ऋक्सामे ऋक्सामे वा इन्द्रस्य हरी । ऐ०२।२४ ॥ तै०१।६।३।६॥
क्सामे वे हरी श०४।४।३।६॥ ऋक्सामे वै सारस्वताबुत्सी । तै०१।४।४।६॥ ऋक्सामानि वा एष्टयः (अप्सरसः, यजु० १८ । ४३) ऋक्सामै ह्याशासतऽ इति नो ऽस्त्वित्थं नो ऽस्त्विति । श०
है।४।१।१२॥ ग्यजुषी (= अमानुषी वाक् ) स (ब्रह्मा ) यदि पुरा मानुषी वाचं
व्याहरेत् । तत्रो वैष्णवीमृयं वा यजुर्वा जपेद्यज्ञो वै विष्णुस्तद्यशं पुनरारभते तस्यों हैषा प्रायश्चित्तिः । श० १७.४॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org