________________
( १०६ )
ऊषाः पुष्टिर्वा एषा प्रजननं यदूषाः । तै०
रेतो वाs ऊषाः प्रजननम् । श०
एते हि साक्षादन्नं
ܕ
""
39
59
,, उल्बमूषाः । श० ७ । १ । १ ।८ ॥
से ( ऊषा ) sमुतः ( द्युलोकात् ) श्रागता श्रस्यां पृथिव्यां प्रतिष्ठितास्तमनयोर्द्यावापृथिव्यो रसं मन्यन्ते । श० २।१।१२८ ॥
""
"
(ऋ)
ऋक् अथेमानि प्रजापति ऋक्पदानि शरीराणि सञ्चित्या ऽभ्यर्चत् । यदभ्यर्चत्ता एवर्चो ऽभवन् । जै० उ० १ । १५ । ६ ॥
( यजु० १३ । ३६ ) प्राणो वाऽ ऋक् प्राणेन ह्यर्चति । श० ७ ।
५ । २ । १२ ॥
..
39
"
""
39
19
"
"
99
"
99
"
"
१ । १ । ३ । १ ॥
१३ । ८ । १ । १४ ॥
यदूषाः । तै० १ । ३ । ७।६॥
उल्लं वाऽ ऊषाः श० ७ । ३ । १ । ११ ॥
99
ब्रह्म वा ऋक् । कौ० ७ । १० ॥
वागृक् । जै० ० उ० ४ । २३ ॥ ४ ॥
वागित्युक् । जै० उ० १।६।२ ॥
सा । जै० उ०१ । २५ । ८ ॥
वागेवश्च सामानि च
Jain Education International
1
मन एव यजुषि । २०४ | ६ |
७।५ ॥
ऋप्रथन्तरम् | तां० ७ । ६ । १७ ॥
अमृतं घा ऋक् । कौ० ७ । १० ॥
अस्थि वा ऋकू । श० ७ । ५ । २ । २५ ।।
अस्थि घृक् । श० १ । ६ । ३ । २६, ३० ॥
ऋक् शतपदी । ष० १ । ४ ॥
तस्य (दक्षिणनेत्रस्य) यच्छुक्कं तदृचां रूपम् । जै० उ०४।२४|१२ ॥ ऋक्सामयोर्हेते (शुक्लकृष्णे ) रूपे । श० ६ । ७ । १ । ७ ॥
एतावद्वाव साम यावान् स्वरः । ऋग्वा एषर्ते स्वराद्भवतीति । जै० उ० १ । २१ । ६ ॥
ऋधि साम गीयते । श० ८ । १ । ३ । ३॥
साम वा ऋचः पतिः । श२६ । १ । ३ । ५ ॥
For Private & Personal Use Only
www.jainelibrary.org