________________
(१०३ ।
उपांशुः] उपसदः ते (देवाः) एताभिरुपसद्भिपासीदस्तद्यदुपासीदस्तस्मादुप
सदो नाम । श०३।४।४।४॥ ,, ऋतव उपसदः । श० १०।२।५।७॥ " मासा उपसदः । श०१०।२।५।६॥ , अर्धमासा उपसदः । श० १०।२।५।५ ॥
अहोरात्राणि वाऽ उपसदः । श०१०।२।५! ४॥ इमे लोका उपसदः । श०१० ।२। ५। ८॥ एतदु ह यज्ञे तपः । यदुपसदस्तपो वाऽ उपसदः । श० १०॥
२।५।३॥ , तपो पसदः। श०३।६।२१ ११ ॥ , ग्रीवा वै यज्ञस्योपसदः । श. ३।४।४।१॥
(यशस्थ) ग्रीवा उपसदः । ऐ० १ । २५ ॥ पताभिर्वे देवा उपसद्भिः । पुरःप्राभिन्द निमालोकान् प्राज.
यन् । श०३।४।४।५॥ ., वज्रा चाऽ उपसदः । श०१०।२।५।२। ,, जितयो वै नामता यदुपसदः। ऐ०१ । २४॥ , ता (उपसदः वा आज्यहविपो भवन्ति । श० ३।४।४। ६॥ , वा एतां देवाः समस्कुर्वत यदुपसदस्तस्याः अग्निरनीक
मासीत् सोमः शल्यो विष्णुस्तेजनं वरुणः पर्णानि ऐ०१॥२५॥ उपहव्यः (एकाहः) ते देवाः प्रजापतिमुपाधावन् स एतमुपहव्यमपश्यत् ।
तां०-१८ । १।२॥ इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत्तमश्लीला वागभ्यवदत् स प्रजापतिमुपाधावत्तस्मा एतमुपहव्यं प्रायच्छत्तं विश्वे देवा उपाह्वयन्त, यदुपाह्वयन्त तस्मा
दुपहव्यः । तां० १८ । १ ॥९॥ उपहितम् पागुपहितम् । श०६।१ । २।१५ ॥
, अङ्गान्युपहितम् । श०६।१।२।१५॥ उपांशु अनिरुक्तं वाऽ उपा७शु । श०१।३।५ । १० ॥
, स यदुपाशु तत्प्राजापत्य रूपम् । श०१।६।३। २७॥ उपांशुः (प्रह) प्राणो ह वाऽ अस्य (यज्ञस्य) । उपाशुः । श०४।
१।१।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org