________________
[उल्बम
(१०४) उपांशुः (गहः) अथवा उपांशुः प्राण एव । कौ०।१२।४॥ , यशमुख वा उपाशुः । श०५ । २।४।१७॥
इयं (पृथिवी) ह वाऽउपाशुः । श०४१।२।२७॥ , उपांशुपात्रमेवान्वजाःप्रजायन्ते ।।०४।५१५॥२॥ उपांशुयाज: क्षत्रमुपाशुयाजः । श० ११ ।२।७। १५ ॥ उपांशुसवनः आत्मा वा उपांशुसवनः । ऐ०२।२१॥
(यज्ञस्य) आत्मोपा७शुसवनः । श०४।१।२।२५ ॥ (यशस्य) व्यान उपाय शुसवनः । श०४।१।१।१॥ व्यानो झुपा ५शुसवनः । श०४।१।२।२७॥
अन्तरिक्षमेवोपाशुसवनः । श०४।१।२।२७ ॥ उपांश्वन्तर्यामी (गहौ। प्राणापाना उपांश्चन्तर्यामी। ऐ०२।२१ ॥
प्राणापानौ वा उपांश्वन्तर्यामी । कौ० ११ । ८॥
वय इव ह वै यज्ञो विधीयते तस्योपा श्वन्तयोमावेव पक्षावात्मोपा शुसवनः । श०४।१।
२। २५ ॥ उरः तस्मा उरुरभवत् । तदुरस उरस्त्वम् । जै० उ०४।२४।२॥ ,, उरः सप्तदशः (स्तोमः) । अष्टावन्ये जत्रवो ऽटावन्या उरः सप्तद.
शम् । श० १२ । २।४।११ ॥ , उरत्रिष्टुपु । प०२।३॥ , उरस्त्रिष्टुभः । श०८।६।२।७॥ ,, उरः सान्तपनीया (इष्टिः) उरसा हि समिव तप्यते । श० ११ ।
५।२।४॥ उर्वी यथेयं पृथिव्युव्र्येवमुरुभूयासम् । श०२।१।४।२८॥ उलूखलम् (प्रजापतिरब्रवीत) उरु मे करदिति तस्मादुरुकरमुरुकर
ह वै तदुलूखलमित्याचक्षते परोऽक्षम् । श० ७ । ५ ॥११ २२॥ , अन्तरिक्षं वाऽ उलूखलम् । श०७।५।१।२६॥
, योनिरुलूखलम्......शिश्नं मुसलम् । श०७।५।१।३८॥ उल्बम् उल्वं घृतम् । श०६।६।२।१५ ॥ , उल्यं वाऽ ऊषाः । श०७।३।१।११।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org