________________
[उपश्रोता
(१०२) उपद्रवः आपः प्रजा ओषधय एष उपद्रवः । जै० उ०१।१६।२॥
, यदुपास्तमयं लोहितायति स उपद्रवः । जै०उ०१ । १२॥ ४॥
, अथ यदन्तरिक्ष तत्सर्वमुपद्रवेणाप्नोति । जै० उ०१।३१।८॥ उपद्रष्टा अग्निी उपद्रष्टा । गो० उ०४।९॥ तै० ३ । ७।५।४॥
., ब्राह्मणो वा उपद्रष्टा । गो० उ०२।१९ ॥ उपभृत् अथेदमन्तरितमुपभृत् । श०१।३।२।४॥ ,, अन्तरिक्षमुपभृत् । तै०३।३।१।२॥३।३।६११॥ ,, भ्रातृव्यदेवत्योपभृत् । तै०३।३।५।४।३।३ । ७ ॥
, सावित्र्युपभृत् । तै०३।३।७।६॥ , उपभृत्सव्यः (हस्तः) । तै०३।३।१।५॥
, अत्तव जुहूराद्य उपभृत् । श०१।३।२।११॥ उपयजः यद्यजन्तमुपयजति तस्मादुपयजो नाम । श०३।८।४।१०॥ उपयमनी उदरं वाऽउपयमन्युदरेण हीद सर्वमन्नाधमुपयतम् । १०
१४।२।१।१७ ॥ . अन्तरिक्ष वाऽ उपयमन्यन्तरिक्षण हीद७ सर्वमुपयतम् ।
श० १४।२।१।१७॥ उपयाम (ग्रहः)इयं (पृथिवी ) वाऽ उपयाम इयं वाऽइदमन्नाद्यमुपयच्छति
पशुभ्यो मनुष्येभ्यो वनस्पतिभ्यः । श०४।१।२।८॥ उपवसथः यदहरस्य श्वो ऽग्न्याधेय स्यात् । दिवैवानीयान्मनो ह ये
देवा मनुष्यस्याजानन्ति तेऽस्यैतच्छोऽग्न्याधेयं विदुस्तेऽस्य विश्वे देवा गृहानागच्छन्ति तेऽस्य गृहेपूपवसन्ति स उपवसथः । श०२।१।४।१॥ ते (विश्वे देवाः) एतद्धविः प्रविशन्ति तऽएतासु धसतीव.
रीषूपवसन्ति स उपवसथः । श०३।९।२।७॥ उपवाकाः यछ्लेष्मणस्ता उपवाकाः (अभवन्)। २०१२ । ७।१।३॥ उपवेषः उपेव वाऽएनेनैतद्वेवेष्टि तस्मादुपवेषो नाम। श० ११२।१॥३॥ , परिवेषो वा एष वनस्पतीनाम् । यदुपवेषः ! तै०३।३।११।१॥
, धृष्टिा उपवेषः । तै०३।३। ११ । २॥ उपश्रोता वायुर्वा उपश्रोता | गो० उ० २॥ १९ ॥४।९॥ तै०३।
७।५।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org