________________
( १०१ )
उद्गीथ: मांसमुद्गीथः । जै० उ० १ | ३६ | ६ ॥
29
17
".
१ । ११ । ८ ॥
अथ यदुदीच्यां दिशि तत्सर्वमुद्रीथेनाप्नोति । जे० उ० १ । ३१ । ६ ॥
उद्भिद (:) यदुद्भिदा यजते बलमेवास्मै (यजमानाय विच्यावयति । तां० १९ । ७ । ३॥
उदेशीयम् (साम) पृष्ठानि वा असृज्यन्त तेषां यत्तेजो रसो ऽत्यरिच्यत तदेवाः समभरस्तदुद्व १७ शीयमभवत् । तां०
""
श्रद्धा, यशो, दक्षिणा एष उद्गीथः । जै० उ० १ । १९ । २ ॥
( प्रजापतिः ) उद्गीथं देवेभ्योऽमृतम् ( प्रायच्छत् ) । जै० उ०
"5
८।९।७ ॥
उज्र : अन्तरिक्ष
ह्येष उद्धिः । श० ६ १६ । २ । ४ ॥
उप इयं (पृथिवी) वाऽउप । द्वयेनेयमुप यद्धीदं किंच जायतेऽस्यां तदुपजायतेऽथ यन्त्र्यृछत्यस्यामेव तदुपोप्यते । श० २।३२४९ ॥
उप वै रथन्तरम् ( 'उपशब्दसम्बद्धं हि रथन्तरपृष्ठं ज्योतिष्टोमे” इति सायणः) । तां० १६ | ५ | १४ ॥
"
उपद्रवः |
उपगातारः तस्माद्दु चतुर एवोपगातृन् कुर्वीत । जै० उ० १ | २२ | ६ ॥ आर्त्तवा उपगातारः । तै० ३ । १२ । ९॥४॥
"
८ १९१६ ॥
सर्वेषां वा एतत्पृष्ठानां तेजो यदुद्वशीयम् । तां०
तय एवेमे मुख्याः प्राणा एत एवोद्गातारश्चोपगातारश्च । जै० उ० १ । २२ । ५ ॥
उपगुः (सौश्रवसः) उपगुर्वे सौश्रवसः कुत्सस्यौरवस्य पुरोहित आसीत् । तां० १४ । ६ । ८ ॥
उपदीकाः इमा वै वम्रयो यदुपदीकाः । श० १४ । १ । १ । ८ ॥ उपदेशनवन्तः (स्तोमाः) प्राणो में त्रिवृदर्द्धमासः पञ्चदशः संवत्सरः सप्तदश आदित्य एकविश एते वै स्तोमा उपदेशनयन्तः । तां० ६ । २ । २ ॥
उपद्रवः विश्वे देवा उपद्रवः । जै० उ० १ । ६८ । ९ ॥
Jain Education International
( प्रजापतिः) उपद्रवं गन्धर्वाप्सरोभ्यः (प्रायच्छत्) । जै० उ० १ । १२ । १ ॥
For Private & Personal Use Only
www.jainelibrary.org