________________
[ उद्गीथः
(१००) उदाता अयास्येनाऽऽङ्गिरसेन (उदात्रा दीक्षामहा इति) मनुष्या उत्सरतः
(आगच्छन् । जै० उ०२।७॥२॥
उदीच्युद्गातुः ( दिक् ) । श०१३।५।४।२४॥ .. एष वै यजमानस्य प्रजापतियदुद्गाता । तां०७।१०।१६॥ , प्रजापतिर्वाऽउद्गाता । श०४।३।२ ॥
प्राजापत्य उदाता। तां०६।४।१॥६।५।१८।। ,, उद्गातव यशः । गो० पू०५।१५॥ उद्गीथ: सोऽसावादित्यरस एष एव उदग्निरेव गी चन्द्रमा एव थम् ।
सामान्येव उद्दच एव गी यजूपयेव शमित्यधिदेवतम् । अथाध्यात्मम् । प्राण एव उद्वागेव गी मन एव यम् । स एषो
ऽधेिदवतं चाऽध्यात्म चोदीथः । जै० उ०१। ५७। ७-८॥ ,, प्राणो वावोद्वाग्गी स उद्वीथः । जै० उ०४।२३।२॥
एषः (प्राण:) उ वाऽउद्गीथः । प्राणो बाऽउत्प्राणेन हीद सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उदीथः। श०१४। ४।१।२५ ॥ एष वशी दीप्तान उद्गीथो यत्प्राणः। जै० उ०२।४।१॥ (प्रजापतिः) प्राणमुद्गीथम् (अकरोत)। जै० उ० ६ १३ ५॥ आदित्य उद्गीथः । जै० उ०१। ३३ । ५॥ प्रजापतिरुद्गीथः । तै०३। ८।२२॥ ३॥ ( प्रजापतिः ) सामान्युद्गीथम् (अकरोत् )। जै००१ ॥१३॥ ऋतव उद्गीथः ।०३।१॥ वर्षा उद्गीथः । ष०३।१॥ (प्रजापतिः ) वर्षामुद्गीथम् (अकरोत् ) । ००११२७॥ (प्रजापतिः) स्तनयित्नुमुद्गीथम् (अकरोत् )। जै० उ०१।
माध्यन्दिन उद्गीथः । जै०१।१२।४॥ ,, सोमवृहस्पती उद्गीथः । जै० उ०१। ५८।९॥
एष (वायुः) वै सोमस्योगीयो यत्पवते । तां०६ । ६ । १८ ॥ पुरुषो होद्गीथः । जै० उ०४ । ९ । १ पुरुष उद्गीथः । जै० उ०१।३३।९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org