________________
( हह)
जहौ ते देवा असुरान् जित्वा तेषां वनस्पतीनवृञ्जत ।
श० ६ । ६ । ३।२ ॥
उदुम्बर: गृहपतिरौदुम्बरीं धारयति गृहपतिर्ध्व ऊर्जा यन्तोर्जमे वैभ्यो यछति । तां ४ । ९ । १५ ॥
"
39
39
99
13
"
""
"
99
उद्गाता सूर्य उगाता । गो० पू० १ । १३ ॥
"
39
"
او
19
"
"
"
मासेभ्य एवास्योर्गस्त्रवत्स उदुम्बरोऽभवत् । श०१२|७|१|९|| ऊर्जा वा एषोऽनाद्याद्वनस्पतिरजायत यदुदुम्बरः । ऐ०७|३२|| तद्येषु वनस्पतिपूग्य रस आसीदुदुम्बरे तमदधुस्तयैतदूर्जा सर्वान्वनस्पतीन्प्रति पच्यते तस्मात्स सर्वदार्द्रः सर्वदा क्षीरी तदेतत्सर्वमन्नं यदुदुम्बरः सर्वे वनस्पतयः ।
श० ६ । ६ । ३ । ३ ॥
अथो सर्वs पते वनस्पतयो यदुदुम्बरः । श० ७ । ५ । १ । १५ ॥ भौज्यं वा एतद्वनस्पतीनां (यदुदुस्वरः) । ऐ०७३२ || ८ | १६॥
प्राजापत्यो वा उदुम्बरः । तां० ६ । ४ । १ ॥
प्राजापत्य उदुम्बरः । श० ४ । ६ । १ । ३ ॥
उद्गाता ]
आदित्यो वा उद्गाताऽधिदैवं चक्षुरध्यात्मम् । गो० पू० ४ | ३ ॥ सौर्य उगाता । तां० १८ ।९।८ ॥
पर्जन्यो वाऽ उद्गाता । श० १२ । १ । १ । ३ ॥
वर्षा उद्गाता तस्माद्यदा बलवद्वर्षति साम्न इवोपब्दिः क्रियते ।
श०११/२/७/३२ ॥
प्राण उद्गाता । कौ० १७ । ७ ॥ गो० उ० ५ ॥ ४ ॥
ते य एवेमे मुख्याः प्राणा एत एवोद्गातारश्चोपगातारश्च । जे० उ० १ | २२ | ५ ॥
देवानां वै षडुङ्गातार आसन् वाक् च मनश्च चक्षुश्च श्रोत्रं चाडपानश्च प्राणश्च । जै० उ०२ । १ । १ ।
एतद्वा उद्ग। तृणा हस्तकाय्यं यत्पवित्रस्य विग्रहणम् । तां० ६ । ६ । १२ ।।
अनभिजिता वा एषोद्गातृणां दिग्यत्प्राची । तां० ६ । ५ । २० ॥ तस्मादुद्वाता वृत उत्तरतो निवेशनं लिप्सेत । जे० उ० २ ।
६ । २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org