________________
[ उदुम्बरः
(५८) पिच्यन्ते विराडित्येनानभिषिक्तानाचक्षते। ऐ० ८।१४॥ उदीची दिक् तस्मादुदीच्यां दिशि प्रशातता वागुचत उदश्च उ
एव यन्ति वाचं शिक्षितुं यो वा तत आगच्छति तस्य वा शुश्रूषन्त इति । कौ० ७ । ६ ॥ उदीचीमेव दिशम् । पथ्यया स्वस्त्या प्राजानंस्तस्माद
त्तराहि वाग्वदतिं कुरुपश्चालना । श.३२।३।१५॥ उदीची प्राची दिक्) एतस्याह ( उदीच्यां प्राच्यां ) दिशि स्वर्ग
स्य लोकस्य द्वारम् । श०६।६।२४॥ एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची।
श६ । ४।४ । २२॥ उदुब्रह्मीयम् ( सूक्तम् ) ऋतवो वा उदुब्रह्मीयम् । कौ० २९ । ६॥ उदुम्बरः स (प्रजापतिः) अब्रवीत् अयं वाव मा सर्वस्मात्पाप्मन उदभा
दिति यदवीदुदभार्षीन्मेति तस्मादुदुम्भर उदुम्भरो ह
वै तमुदुम्बर इत्याचक्षते परोऽक्षम् । श०७।५।१ । २२ ॥ ,, अथास्य (प्रजापतेः) इन्द्र ओज आदायोदबुदकामत्स
उदुम्बरो ऽभवत् । श० ७।४।१ । ३९ ॥ ,, औदुम्बरं (यूपम्) अन्नाद्यकामस्य । ष० ४।४॥ " औदुम्बरेण रम्जन्यः ( अभिषिञ्चति ) । ऊर्जमेवास्मिन्नन्नाचं
दधाति । तै०१। ७ । ८।७।। , ऊर्वा अन्नाधमुदुम्बरः । ऐ०५ । २४॥८।८,९ ॥ कौ० २५ ।
१५ ॥ २७॥ ६॥ , ऊर्वा उदुम्बरः । ते०१ । १।३। १०॥ तां० ५।५।२॥ , अन्नं वाऽ ऊर्गुदुम्बरःश०३।२।१।३३॥ ३३॥४॥२७॥ , ऊर्वा अन्नमुदुम्बरः । ०१ । २। ६ । ५॥
ऊर्गुदुम्बरः । तां० ६ । ४ । ११ ॥ १६ । ६ । ४ ॥ ,, प्रजापति देवेभ्य ऊर्ज व्यभजत्तप्त उदुम्बरः समभवत् ।
तां०६।४।१॥ यद्वैतद्देवा इषमूर्ज व्यभजन्त तत उदुम्बरः समभवत्तस्मास
त्रिः संवत्सरस्य पच्यते । ऐ० ५। २४॥ , ते ह सर्व एव वनस्पतयो ऽसुरानभ्युपेयुरुदुम्बरो हैव देवान्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org