________________
( ९७ )
उदीची दिक] उदीची दिक् उदीचीमारोह । अनुष्टुप्त्वावतु वैराज सामैकवि
श स्तोमः शरहतुः फलं द्रविणम् । श० ५।४।१।६॥ मित्रावरुणनेप्रेभ्यो वा मरुनेत्रेभ्यो देवेभ्य उत्तरास
यः स्वाहा । श०५।२।४।५॥ विश्व त्वा देवा उत्तरतोऽभिषिञ्चन्त्वानुष्टुभेन छन्दसा। सै०२।७।१५। ५॥ अथैनं (इन्द्र) उदीच्यां दिशि विश्वे देवा......अभ्यषिचन्......वैराज्याय । ऐ०८।१४॥ विश्वकर्मा त्वादित्यैरुत्तरतः पातु । श० ३।५।२।७ ॥ तस्मादुत्तरतः पश्चादयं भूयिष्ठं पवमानः (वायुः ) पवते सवितृप्रसूतो ह्येष एतत्पवते । ऐ०१।७॥ (वायुः) यदुत्तरतो वाति । सवितैव भूत्वोत्तरतो वाति । ते०२।३।९॥ ७॥ (हे देवा यूयं ) सवित्रोदीची (दिशं प्रजानाथ )। ऐ०
स हानिरुवाच । ( असुराः) उदञ्चो वै नः पलाय्य मुच्यन्त इति । श०१।२।४।१०॥ प्रथैतस्यामुदि (दी)च्यान्दिशि भूयिष्ठं विद्योतते। ष०२॥४॥ तस्मादेतस्यां (उदीच्यां) दिशि प्रजाः अशनायुकाः । श० ७ । ३११।२३ ॥ तस्मादेतस्यां (उदीच्यां ) दिश्येतौ पशू ( अश्वश्चाविश्च) भूयिष्ठौ। श०७।५।२।१५॥ अथ यदुदीच्यां दिशि तत्सर्वमुद्गीथेनाप्नोति । जै० उ० १।३१।६॥ उत्तरत आयतनो वै होता। तै०३।९।५।२॥ उदीच्येव यशः । गो पू०५ ॥ १५ ॥ शमीमयं (शडू) उत्तरतः, श मेऽसदिति । श. १३ । ८ ।
तस्मादेतस्यामुदीन्यां दिशि ये के च परेण हिमवन्तं जनपदा उत्तरकुरव उत्तरमद्रा इति वैराज्यायैव तेऽभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org