________________
[ उदीची विक ( ९६ ) उदीची दिक् एषा ( उर्दाची ) वै देवमनुष्याणार्थ शान्ता दिक् । तै०
२।१।३।५॥ उत्तरा ह वै सोमो राजा । ऐ०१।८॥ यदुत्तरतो वासि सोमो राजा भृतो वासि। जै० उ०३। २१ । २॥ उदीचीनदशं वै तत्पावत्रं भवति येन तत्सोमराजान. ७ सम्पावयन्ति । श०१।७।१।१३॥ उत्तरार्धे जुहोत्येषा (उदीची) घेतस्य देवस्य (रुद्रस्य) दिक् । श०१।७।३।२०॥ एषा (उदीची)ोतस्य देवस्य (रुद्रस्य) दिक् । श० २।६।२।७॥ एषा ( उदीची) वै रुद्रस्य दिक् । तै०१।७।८।६॥ यदुदश्चः परेत्य त्र्यम्बकैश्चरन्ति रुद्रमेव तत्स्वायां दिशि प्रीणन्ति । कौ० ५। ७॥ एषा ( उत्तरा = उदीची) हि दिक् स्विष्टकृतः। श०२ । ३।१।२३॥ एषा ( उत्तरा) वै वरुणस्य दिक् । तै० ३। ८ । २०॥४॥ उदीची दिक् । मित्रावरुणो देवता । तै० ३ । ११ । ।।२॥ मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रवेण धर्मणा विश्व स्यारिष्टयै ( यजु० ११ । ३)। श०१।३।४।४॥ नक्षत्राणां वा एषा दिग्यदुदीची। ष०३।१॥ सानामुदीची महती दिगुच्यते । तै०३।१२।९।१॥ उदीच्युद्गातुः (दिक् )। श० १३ । ।४।२४ ॥ अयास्येनाऽऽङ्गिरसेन (उद्गात्रा) मनुष्या उत्तरतः (अपि. त्वमेषिरे)। जै० उ०२।७।२॥ तस्मादुद्वाता वृत उत्तरतो निवेशनं लिप्सेत । जै० उ० २।८।२॥ उदीचीमेव दिशम् । पथ्यया स्वस्त्या प्राजानन् । श० ३। २।३।१५॥ सा (पथ्या स्वस्तिः) उदीची दिशं प्राजानात् । कौ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org