________________
उदीचा विक] उदयनीयम् अथ यदत्रावभृथादुदत्य यजते तस्मादेतदुदयनीयम् ।
श०४।५।१।२॥ , घागुदयनीयम् । फो०७॥९॥
प्राणोदानावेव यत्प्रायणीयोदयनीये । कौ० ७।५॥ उदयनीयः (यागः) आदित्य उदयनीयः । श. ३।२३।६॥
, उदान उदयनीयः । ऐ० १ १७॥ उदरम् उदरमेकविशः । विशतिवी अन्तरुदंरे कुन्तापान्युदरमे
कविशम् । श०१२।२।४ । १२॥ ., उदरमुखा । श०७।५।१।३८॥ . उदरं वाऽ उपयमन्युदरेण हीद सर्वमन्नाद्यमुपयतम् ।
श०१४।२।१ । १७ ॥ उदकः रसो वा उदर्कः । कौ० ११ । ५ ॥ उदानः उदानो यन्तर्यामो ऽमु (दिवं) ह्येव लोकमुदनन्नभ्युद
निति । श०४।१।२।२७ ॥
(यज्ञस्य) उदान एवान्तर्यामः । श०४।१।१।१॥ ,, तद्यदस्यैषो (उदान:) ऽन्तरात्मन्यतो यद्वेनेनेमाः प्रजा
यतास्तस्मादन्तामो नाम । श०४।१।२।२॥ , उदान उदयनीयः। ऐ०१।७॥
उदस्त इव ह्ययमुदानः । प० २।२॥ तं (संक्षप्तं पशुं) उदीची दिगुदानेत्यनुप्राण दुदानमेवास्मि. स्तददधात् । श० ११ । ८।३।६॥
चन्द्रमा उदानः । जै० उ०४।२२। ९ ॥ ,, उदानो पैत्रिककुप्छन्दः । श०८ । ५। २।४॥
, उदानो वै नियुतः। श०६।२।२।६॥ उदीची दिक् एषा (उदीची) वै मनुष्याणां दिक् । ते. १।६।९।७॥
उदीची हि मनुष्याणां दिक् । श० १।२।५ । १७॥१। ७।१।१२॥ उदीचीमावृत्य दोग्धि मनुष्यलोकमव तेन जयति । तै० २।१।८।१॥३।२।१ । ३॥ तस्मान्मानुषऽउदीचीनवशामेव शालां वा विमितं या मिन्धन्ति । श०३।१।१ । ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org