________________
[ उत्सेधः
( ९४ )
उत् उदिति सोऽसावादित्यः । जै० उ० २।९।८ ॥
उत्तरं सधस्थम् ( यजु० १५ । ५४ ॥ १७ । ७३ ) द्यौर्वाऽउत्तरं सधस्थम् । श० ८ | ६ । ३ । २३ ॥ ९ । २ । ३ । ३५ n
उत्तरः तेषु हि वा एष एतदध्याहितस्तपति स वा एष ( सूर्य : ) उत्तरोऽस्मात्सर्वस्माद्भूताद्भविष्यतः सर्वमेवेदमतिरोचते यदिदं किंच । ऐ० ४ । १८ ॥
( यजु० ३८ | २४ ) अयं वै ( भू--) लोकोऽङ्ग्य उत्तरः । १४ । ३ । १ । २८ ॥
33
उत्तर आधारः शिरो वै यज्ञस्योत्तर आधारः । श० १ । ४ । ५ । ५ ॥ उत्तरनाभिः वाग्वाऽउत्तरनाभिः । श० १४ | ३ | १ | १६ ॥ उत्तरवेदिः नासिका ६ वा ऽएषा यज्ञस्य यदुत्तरवेदिः । अथ यदेनामुत्तरां वेदेरुपकिरति तस्मादुत्तरवेदिनम । श० ३ । ५ ॥ १ । १२ ।।
""
"
"
13
""
द्यौरुत्तरवेदिः । श० ७ । ३ । १ । २७ ॥ योनिर्वाऽउत्तरवेदिः । श०७ । ३ । १ । २८ ॥ योषा वाऽउत्तरवेदिः । श० ३ । ५ । १ । ३३ ॥ पशवो वा उत्तरवेदिः । तै० १ । ६ । ४ । ३ ॥ खल उत्तरवेदिः । तां० १६ | १३ | ७ ॥
"
उत्तरा देवयज्या यस्य हि प्रजा भवत्यमुं लोकमात्मनैत्यथास्मिलोके प्रजा यजते तस्मात्प्रजोत्तरा देवयज्या । श० १ । ८ । १ । ३१ ।। उत्तरोष्ठः असौ लोक उत्तरोष्ठः । कौ० ३ । ७ ॥
न भगीरसः इयं ( पृथिवी ) वा उत्तान आङ्गिरसः । तै० २ । ३ । २।५ ॥ २।३।४।६॥
उत्थानम् यततो यज्ञस्योहथं गत्वोत्तिष्ठन्ति तदुत्थानम् । श० ४।६।८।६॥
1
इत्सः ( यजु० १२ । १९ ) आपो वाऽउत्सः । श० ६ । ७ । ४ । ४ ॥ : ( सामविशेषः ) उत्सेधेन वै देवाः पशुनुदशेधन् । तां० १५ । ९ । ११ ॥
श०
उत्सेधनिषेधौ ब्रह्म सामनी भवत उत्सेधेनैवास्मै पशूनुत्सिभ्य निषेधेन परिगृह्णाति । तां० १९ । ७ । ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org