________________
उबारनम् ] उक्थम् यदुक्थानि भवन्त्यनुसन्तत्या एव । तां० १८१८।६॥ उक्यः (क्रतुः) उक्थः षोडशिमान् भवति । तां० १९ । ६।३॥ उपभ्यम् अन्नं वा उक्थ्य म् । गो० पू०४।२०॥
, पशष उक्थ्यानि । कौ० २१ । ५ ॥
, अन्तरिक्षमुक्थ्ये न ( अभिजयति ) । तै०३। १२ । ५। ७॥ उक्थ्यं वचः यक्षियं वै कर्मोक्थ्यं वचः। ऐ० १ । २९ ॥ उक्थ्यः अन्नं वाऽउक्थ्यः । श० १२ । २।२।७॥ रक्षा ऐन्द्रामारुता उक्षाणः । तां० १ । १४ । १२ ॥ उखा एतद्वै देवा एतेन कर्मणैतयावृतेमाल्लोकानुदखनन् प्रदुदखनं.
स्तस्मादुत्खोखा ह वै तामुखेत्याचक्षते परोऽक्षम् । श०६।
७।१ । २३॥ ,, आत्मैवोखा । श०६।५।३।४॥६।६।२।१५ ॥
शिर एतद्यस्य यदुखा। श० ६। ५ । ३।८।६।५।
, उदरमुखा । श०७।५।१।३८।। , योनिर्वाऽउखा। श०७।५।२।२॥ इमे चैलोका उखा। श०६।५।२।१७ ॥६।७।१।२२॥
७।५। १ । २७ ॥ ,, प्राजापत्यमेतत्कर्म यदुखा। श०६।२।२।२३॥ ,, पर्वैतदग्नेर्यदुखा । ६ । २।२।२४ ॥ उख्यः (यजु. १४। १) अयं वाऽग्निरुख्यः । श०८।२।१।४॥ सनं वचः अशनायापिपासे ह वा उग्रं वचः।०१।५।९।६॥ उमः वायुवाऽउग्रः । श०६।१।३।१३॥ , एतान्यष्टौ ( रुद्रः, सर्वः =शर्वः, पशुपतिः, उग्रः, अशानः,
भवः, महान्देवः, ईशानः) अग्निरूपाणि । कुमारो नवमः ।
श०६।१।३ : १८ ॥ उमो देवः यदुनो देव ओषधयो वनस्पतयस्तेन । को० ६।५॥ सरचाटनम् हरितालेन गोहृदयशोणितेन चेत्युत्तरेण सन्नयेद्यं द्वि
प्यात्प्रमहिष्ठीयेनास्य शय्यामवकिरदगारं च भस्मना नैकप्रामे बसति । सा०२।६।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org