________________
आसन्दी भाश्वम् (साम)-अश्वो वै भूत्वा प्रजापतिः प्रजा असृजत स
प्रजायत बहुरभवत्प्रजायते बहुर्भवत्याश्वेन तुष्टुवानः ।
ता० ११ । ३।५॥ भाश्वसूक्तम् (साम)-गौषूक्तिश्चाश्वसूक्तिश्च बहुप्रतिगृह्य गरगिराव
मन्येतां तावते सामनी अपश्यतां ताभ्यां गरनिरनाताम्।
तां० १९ । ४ । १० ॥ आश्विनः (ग्रहः) श्रोत्रमाश्विनः । कौ० १३ । ५॥ ., श्रोत्रं चात्मा चाश्विनः । ऐ० २ । २६ ॥ भाधिनम् (शस्त्रम्) यदश्विना उदजयतामश्विनावाश्नुवातां तस्मा.
देतदाश्विनमित्याचक्षते । ऐ०४।८॥ तेषां (देवानां) अश्विनौ प्रथमावधावतान्तावन्ववदन् सह नोऽस्त्विति । तावव्रताङ्किनो ततः स्यादिति यत्कामयेथे इत्यब्रुषस्तावतामस्मद्देवत्यमिदमुक्थमुच्याता इति
तस्मादाश्विनमुच्यते । तां०९।१ । ३६ ॥ , द्वाभ्यां ह्याश्विनमित्याख्यायते । कौ० १८ । ५ ॥ भाष्कारणिधनम् (साम)-आष्कारणिधनं काण्वं प्रतिष्ठाकामाय ब्रह्मा
साम कुर्यात् । तां०८।२।१॥ आष्टादंष्ट्र ( सामनी)-अष्टादशेष्ट्रो वैरूपोऽपुत्रोऽप्रजा अजीर्य्यत्स
इमान् लोकाविचिछिदिवां अमन्यत स एते जरसि सामनी अपश्यत्तयोरप्रयोगादविभेत् सेोऽब्रवीधनवद्योमे सा. मभ्या स्तवाता इति । तां० ८।९ । २१ ॥
आष्टादष्ट्रे ऋद्धिकामाय कुर्यात् । तां० ८ । ९ । २० ॥ भासजनम् आदित्य आसञ्जनमादित्ये हीमे लोका दिग्मिरासक्ताः ।
श०६। ७।१।१७॥ चन्द्रमा आसञ्जनं चन्द्रमसि हाय संवत्सर ऋतुभिरा
सक्तः । श०६ । ७।१।१९॥ , अन्नमासञ्जनमन्ने ह्ययमात्मा पाणैरासक्तः। श०६।७ ।
भासन्दी सैषा (आसन्दी) खादिरी वितृणा भवति । श० ५। ४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org