________________
[ आश्लेषा आरम्भणीयम् (अहः) चतुर्विशमेतदहरुपयंत्यारम्भणीयमेतेन वैमंघरस
रमारभंत । एतेन स्तोमांश्च छन्दांसि चैतेन सर्वा देवता अनारब्धं वै तच्छंदोऽनारब्धा सादेवता यदेतस्मिन्नहनि नारभंते तदारम्भणीयस्यारम्भणीयत्वम् ऐ०४॥१२॥ वागवारम्भणीयमहर्वाचा ह्यारभन्ते यद्यदारभन्ते । श.
१२।२।४।१॥ आर्विज्यम् अमानुष इव वाऽएतलवाते यदार्षिज्ये प्रवृतः । श०१।
९।१ । २९ ॥ आनंदानुः (यजु० १८ । ४५)-एष (वायुः) ह्या वदाति । श०९।
४।२।५॥ आर्द्रा ( नक्षत्रविशेषः)-आर्द्रया रुद्रः प्रथमान पति । तै०३।१।
आर्भवम् श्रोत्रमार्भवम् । कौ० १६ ॥ ४॥ आर्षभम् (साम)-अभि त्वा वृषभासुत इत्यार्षभं क्षत्रसाम क्षत्रम
वैतेन भवति । तां०९।२। १५ ॥ भावपनं महत् अयं वै ( भू-)लोक आवपनं महत् । तै०३।९।
आशा 'आशा वा इदमग्र आसीद्भविष्यदेव । जै० उ०४। २२॥१॥ आशापालाः शतं वै तल्प्या राजपुत्रा आशापालाः । श०१३।१।
,, अथैते देवाः (आशापालाः) आप्याः साध्या अन्याध्या
मरुतः। श० १३ । ४।२।१६ ॥ आशु (साम)-अहर्वा एतदव्लीयत तहेवा आशुनाभ्यधिम्य स्त
दाशोराशुत्वम् । तां० १४।९।१०॥ , आशु भार्गवं भवति । तां०१४।९।९॥ आश्रावणम् स यदाधावयति । यक्षमेवैतदनुमन्वयत आ नः शृणूप
न आवर्तखेति । श०१।५।२।७॥ , यो वा आश्रावणम् । श० १।४।१।१ ॥११ ९॥ आश्रावितम् प्राणो वा अग्निहोत्रस्याऽऽधावितम् । तै० २।१।५।१॥ आश्लेषाः (नक्षत्रविशेषः)-सर्माणमाश्लेषाः । तै० १ ।।१।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org