________________
( ७५ ) आरम्भणीपम् आयास्यम् (साम) एभ्यो वै लोकेभ्यो वृष्टिरपाकामत्तामयास्य आयास्या
भ्यामच्यावयत् च्यावयति वृष्टिमायास्याभ्यां तुष्टुवानः।
तां० ११ । ८।११॥ आयुः ( एकाहः)--आयुषा देवा असुरानायुवतायुते भ्रातृव्यं य
एवं वेद । तां०१६ । ३।२॥ आयुः उर्वशी वाऽअप्सराः पुरूरवः पतिरथ यत्तस्मान्मिथुनादजायत
तदायुः । श० ३।४।१। २२॥
वरुण एवायुः। श०४।१।४।१०॥ ,, (यजु०.१२ । ६५) अग्निर्वाऽआयुः । ।०६।७।३।७॥७॥
२।१ । १५॥ ,, अनि आयुष्मानायुष ईष्टे । श०१३।।४८॥
संवत्सर आयुः । श०४।१।४।१०।४।२।४।४॥ , यशो चा आयुः । तां० ६।४।४॥
असौ लोक ( = दुलोकः) आयुः। ऐ०४।१५ ॥ असावुत्तमः (लोकःखर्लोकः) आयुः (स्तोमः)। तां०४।
१।७॥ , अन्नमु वाऽआयुः। श०९।२।३।१६॥ ,, आयुर्वी उद्गाता । आयुः क्षत्तसंगृहीतारः। तै० ३।८।५।४॥
प्राणो वा आयुः । ऐ० २॥ ३८॥ , यो वै प्राणः स आयुः । श०५।२।४।१०॥ , आयुर्वा उष्णिक । ऐ०१।१॥ ,, स यो हैवं विद्वान्त्सायम्प्रातराशी भवति सर्व हैवायुरेति।
, य एवं विद्वान्स्यान मृण्मये भुजीत। तथा हास्यायुर्न रिष्येत
तेजश्व । आं० १।१॥ मायुतम् आयुतं ( = ईषद्विलीनं सर्पिः) पितृणाम् (सुरभि )। ऐ०
नायुवः (अप्सरसः, यजु० १८।३९) आयुवाना इव हि मरीचयः
प्लवन्ते । श०९।४।१। । भारम्भणीयम् (अहः)-तं चतुर्विशेनारमन्ते तदारम्मणीयस्यारम्भ.
णीयस्वम् । कौ० १९ । ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org