________________
[ आयास्यम्
७)
आमहीयम् (साम) आमहीयवं भवति क्लृप्तिश्वान्नाद्यश्व समानं वदन्तीषु क्रियत इदमित्थमसदिति । तां० ११ । ११ । ७ ॥ आमदीयवं भवति क्लुविश्व (नाद्यश्च क्लृप्तिश्चैवैतेनान्नाद्यञ्चाभ्युत्तिष्ठन्ति । तां० १५ । ९ । ५ ॥
आमाद् (यजु० १ । १७ ) अयं ( अग्निः ) वाऽआमाद्येनेदं मनुष्याः पक्त्वाश्नन्ति । श० १ । २ । १ । ४॥
आमिक्षा आण्डस्य वा एतद्रूपं यदामिक्षा । तै० १ । ६ । २ । ४ ॥ वैश्वदेव्यामिक्षा भवति । तै० १ । ६ । २ । ५ । १ । ७ । १० । १ ॥
""
""
आयतनम् मनो वाऽआयतनम् । श० १४ । ९ । २ । ५ ॥ आयतिः प्राणो वा आयतिः । गो० उ० २ । ३ ॥ आयास्त्रम् (साम) - अयास्यो वा आङ्गिरस आदित्यानां दीक्षिता
35
""
""
""
")
नामन्नमाश्नात् स व्यभ्रशत स एतान्यायास्यान्यपश्यतैरात्मानं समश्रीणाद्विभ्रष्टमिव वै सप्तममहय्यदेत - त्साम भवत्यहरेव तेन संश्रीणाति । तां० १४ । ३ ।
२२ ।।
( आदित्याः ) तस्मा ( अय । स्यायोगाले ) अमुमादित्यमश्वं श्वेतं कृत्वा दक्षिणामानयस्तं प्रतिगृह्य व्यभ्रथंशत स एतान्यायास्यान्यपश्यत्तैरात्मानं समश्रीणात् । तां० १६ । १२ । ४ ॥
अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानामन्नमा नातं शुगार्थत्स तपोऽतप्यत स पते आयास्ये अपश्यताभ्यां शुचमपाहता पशुचर्थहत आयास्याभ्यां तुष्टुवानः । तां० ११ | ८ | १० ॥
यदायास्यानि भवन्ति भेषजायैव शान्त्यै । तां० १६ । १२ । ५ ॥
आयास्यम्भवति तिरश्चीननिधनं प्रतिष्ठायै । तां० १४ । ३ । २१ ॥
अन्नाद्यं वाव तदेभ्यो लोकेभ्योऽपाक्रामत्तवास्य आयास्याभ्यामच्याववत् व्याक्यत्यन्नाद्यमायास्याभ्यां तुष्टुवानः । तां ११ | ८ | १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org