________________
[ आपः
( ७० ) आपः तस्मादिमा उभयत्रापः प्राणेषु चात्मंश्च । श० ७ ।२।
४।१०॥
अमृतं वाऽआपः । श०१।९।३॥ ७॥४।४।३।१५ ॥ ., अमृतत्वं वा आपः । कौ० १२।१॥
अमृता ह्यापः । श०३।९।४।१६॥ , अमृतं वा एतदस्मिन् लोके यदापः । ऐ०८।२० ॥ ,, आपो वाऽउत्सः (उत्सा -यजु० १२ । १९) । श० ६।७।
४।४॥ आपो ऽक्षितिर्या इमा एषु लोकेषु याश्चेमा अध्यात्मन् । कौ० ७।४॥ शान्तिरापः । श० १ ।२।२। ११ ॥१ । ७।४।९, १७ ॥
१।९।३।२,४॥२।६।२॥१८॥३।३।१।७॥ ,, शान्तिा आपः । ऐ०७।५॥ ,, आपो हि शान्तिः । तां०८।७।८॥
शान्तिर्वै भेषजमापः । को. ३ । ६, ७, ८, ९॥ गो० उ० १ । २५ ॥ आपो ह वाऽओषधीना रसः ।।०३।६।१।७॥ रसो वाऽआपः । श०३।३।३।१८॥३।९।४।७॥ आपो वै सर्वस्य शान्तिः प्रतिष्ठा । ष०३।१॥ आपो वा ऽअस्य सर्वस्य प्रतिष्ठा । श० ४।५।२।१४॥६। ८।२।२॥ १२ । ५।२।१४॥ आपः सत्ये (प्रतिष्ठिताः)। ऐ०३।६॥ गो० उ०३।२॥ श्रद्धा वा आपः । तै०३।२।४।१ ॥ मेध्या वा आपः । श०१।१ । १ । १॥३।१।२।१०॥ मेध्या वाऽएता आपो भवन्ति या आतपति वर्षन्ति ! श०५ । ३।४।१३। पवित्रं वाऽआपः । श०१।१।१।१॥३।१।२।२०॥ आपो वै क्षीररसा आसन् । तां०१३।४।८॥ ऊवी आपो रसः । कौ० १२॥ १ ॥ अन्नं वा आपः। श०२।१।१ । ३॥ ७ । ४ । २३७॥८।
२।३।६॥ तै०३।८।२।१॥३।८।१७। ५॥ ., अन्नमापः । कौ० १२ । ३, ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org