________________
मापा ] आदित्यो गर्भः (यजु० १३ | ४३) आदित्यो वाऽएष गर्भो यत्पुरुषः ।
श०७।५।२।१७॥ आधीतयजूंषि तद्यदस्यता आत्मन्देवता आधीता भवन्ति तस्मादा
धीतयजूषि नाम । श०३।१।४ । १४ ॥ ततो यानि त्रीणि स्रवेण जुहोति । तान्याधीतयजू,.
पीत्याचक्षते । श० ३ । १ । ४ । २ ॥ आनन्स्यम् प्रजापतिरकामयतानन्त्यमश्नूयेति । गो० पू०५ ॥ ८॥ आनूपम् ( साम)- एतेन वै वध्रयश्व आनूपः पशूनां भूमानमाश्नुत
पशूनां भूमानमश्नुत आनूपन तुष्टुवानः । तां०१३।३।
भान्धीगवम् ( साम)- अथैतदान्धीगवमन्धीगुव्वा एतत्पशुकामः सा
मापश्यत्तेन सहस्रं पशूनसृजत यदेतत्साम भवति पशू
नां पुष्टयै । तां०८।५ । १२ ॥ भापः तद्यात् (ब्रह्म) आभिर्वा अहमिदं सर्वमास्यामि यदिदं
किंचंति तस्मादापोऽभवंस्तदपामप्त्वमामोति धै स सर्वान्
कामान् यान् कामयते । गो० पू०१॥२॥ , सेव सर्वमामोद्यदिदं किं च यदाप्नोत्तस्मादापः । श०६।
,, अद्भिर्वाऽहद सर्वमाप्तम् । श० १।१।१। १४ ॥२ । १।
१।४॥४।५।७। ७ ॥ ,, आपो ह वाऽइदमग्रे सलिलमेवास । ता अकामयन्त कथं नु
प्रजायमहीति । श०१२ । १।६।१॥ , अश्मनो ह्यापः प्रभवन्ति । श०९।१।१।४॥
तस्मात्पुरुषात्तप्तादापो जायन्ते । श०६ । १ । ३।१॥ , ता वाऽरताः (सारस्वतीः, ऊर्मी, स्यन्दमानाः, अपयतीः,
समुद्रियाः,निवेष्याः, स्थावराः, आतपवाः वशन्तीः ,कृप्या , अण्वाः, मधव्याः, गोरुल्ब्याः, पयस्याः, घृतात्मिका)
सप्तदशापः सम्भरति । श०५। ३।४ । २२ ॥ ,, प्राणा वा आपः।०३।२।५।२॥ तां०९।९।४॥ " आपो व प्राणाः । २०३।८।२।४॥ " प्राणो शापः । जै० उ०३।१०।९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org