________________
[ भादित्याः
भूत्वा। स्वर्ग लोकमियाय । आदित्यस्य सायुज्यम् ।
.३।१०।११।॥ आदित्यग्रहः सवनततिर्वा आदित्यग्रहः । कौ०१६ । १ ॥ ___ , अथेष सरसो ग्रहो यदादित्यग्रहः । कौ० १६ ॥ १ ॥
आदित्यश्वरः विडेष आदित्यश्चरुः । श०६।६।१।७॥ आदित्यस्य पदम् एतद्वा आदित्यस्य पदं यभूमिः । गो० पू० २।१८। आदित्याः अष्टौ ह वै पुत्रा अदितेः । यांस्त्वेतदेवा आदित्या इत्या
चक्षते सप्त ह वै तेऽविकृत हाटमं जनयांचकार मार्तण्डम् । श०३।१।३।३॥ तदभ्यनूक्ता । अष्टी पुत्रासो अदितेर्ये जातास्तन्वं परिदेवा उपप्रैत् सप्तभिः परा मार्तण्डमारयदिति । तां०२४॥ १२।५-६ ॥ एताभिर्वा आदित्या द्वंद्वमा नुवन्मित्रश्च वरुणश्च धाता चार्यमा चा शश्च भगश्चेन्द्रश्च विवस्वांश्च । तां० २४ । १२।४॥ कतमऽआदित्या इति । द्वादश मासाः संवत्सरस्यैता. दित्या एते हीद सर्वमाददाना यन्ति ते यदिद, सर्वमाददाना यन्ति तस्मादादित्या इति । श० ११ । ६।३।८॥ सप्तादित्याः । तां०२३ । १५ । ३ ॥ भूमोऽएष देवानां यदादित्याः । श०६।६।१।८॥ प्राणा वा आदित्याः । प्राणा हीदं सर्वमाददते। जै० उ०४।
घृतभाजना ह्यादित्याः : श०६।६।१ । ११ ॥ आदित्यास्त्वा जागतेन छन्दसा संमृजन्तु । तां०१।२।७।। वर्षाभिर्ऋतुनादित्याः स्तोमे सप्तदशे स्तुतं वैरूपेण विशौतसा । २०२।६। १९ । १-२ ॥ सर्व वाऽआदित्याः । श० ५। ५।२।१०॥ आदित्या वै प्रजाः। तै०१।८।८।१॥ एते खलु वादित्या यहाह्मणाः । तै० १ ।१ । ९ । ८ ॥ पशव आदित्याः । तां०२३ । १५॥ ४॥ सा वा आदित्याः । तां० २५ । १५ । ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org