________________
आपः ] r: आपोऽनम् । ऐ०६।३०॥
तधास्ता आपोऽनं तत् । जै० उ०१।२५।९॥ तद्यत्तदनमापस्ताः । जै० उ० १ । २९ । ५॥ आपो व रक्षोनीः । तै०३।२।३।१२॥३।१।४।२॥३। २।९।१४॥ (इन्द्रः ) एताभिः ( अद्भिः ) ह्येनं (वृत्र) अहन् । श० १।१। ३।८॥ वज्रो वाऽआपः । श० १ । १ । १ । १७॥३।१।२।६॥७॥ ५।२।४१ ॥ तै०३।२।४ । २॥ वीर्य का आपः । श. ५। ३।४।१॥
आपो वा अर्कः । श०१०।६। ५ । २॥ तथा भोक्ष्यमाणे:ऽर पर प्रथममाचामयेदप उपरिष्टात् । गो. पू० २।९॥ मरुतोऽद्भिरग्निमतमयन् । तस्य तान्तस्य हृदयमाच्छिन्दन सा ऽशनिरभवत् । तै० १।१।३ । १२ ॥ अप्सुयोनिर्वाऽ अश्वः । श० १३ । २ । २। १९ ॥ तै०३1८। ४।३॥ ३ । ८ । १९ । २॥ ३।८।२०। ४॥ अद्भयो ह वाऽअग्रेऽश्वः सम्बभूव सोऽद्भ्यः सम्भवन्नसर्वः समभवदसों हि वै समभवत्तस्मान्न सर्वेः पद्भिः प्रतितिष्ठत्येफैकमेव पादमुदच्य तिष्ठति । श० ५। १ । ५ । ५॥ आपो वा अवकाः । श० ७ । ५। १ । ११ ॥ ८।३।२।
यदापोऽसौ ( द्यौः) तत् । श० १४ । १।२।९॥ देव्यो ह्यापः । श०१।१।३।७॥ यज्ञो वा आपः । को०१२ । १ ॥श० १।१।१ । १२ ॥ तै. ३।२।४।१॥ आपो वै यज्ञः। ऐ० २ । २०॥ आपो हि यक्षः। श०३।१।४। १५ ॥ आपो रेतः । श० ३।८।४ । ११ ॥३।८।५।१॥ रेतो वा आपः । ऐ०१।३॥ पायो पा पते पदापः। ऐ० १।८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org