________________
5 आदित्यः ( ६६ ) भादित्यः आदित्यस्त्रिपात्तस्येमे लोकाः पादाः । गो० पू० २ ।
२१८(९)॥ अथ यत्तश्चक्षुराहत् स आदित्योऽभवत् । जै० उ० २।२।३॥ चक्षुरादित्यः । श०३।२।२।१३॥ आदित्यो वा उद्गाताऽधिर्दवं चक्षुरध्यात्मम् । गो०पू०४॥३॥ किं नु ते मयि (आदित्ये) इति । ओजो मे बलम्म चक्षुमें । जै० उ०३।२७।८॥ प्राण आदित्यः । तां०१६ । १३ । २॥ अथैष वाव यशः य एष ( आदित्यः) तपति । श० १४ । १।१ । ३२॥ एष (आदित्यः) वै यशः । श०६।१ । २।३॥ आदित्योऽलि दिवि श्रितः । चन्द्रमसः प्रतिष्ठा। ते० ३। ११ । १ ।११।। एष ( आदित्यः) स्वर्गो लोकः। तै०३।८।१० । ३ ॥ ३।८।१७। २॥३।८।२०।२॥ ( आदित्यलोकं प्रशंसति-) तदैव्यं क्षत्रम् । सा श्रीः । तध्नस्य विष्टपम् । तत्स्वाराज्यमुच्यते । तै०३ । ८ । १०।३॥ देवलोको वा आदित्यः । कौ० ५। ७॥ गो० उ०१ । २५ ॥ आदित्य एषां भूतानामधिपतिः। ऐ०७॥ २० ॥ अलावादित्यः शिरः प्रजानाम् । तै०१।२।३।३ ॥ सर्वतोमुखो वा असावांदित्य एष वाऽाद सर्व निर्धयति यदिदं किञ्च पुण्यति तेनैष सर्वतोमुखस्तेनानादः । श०२।६।३।१४॥ आदित्यो वा उदाता । गो० पू०२।२४॥
आदित्य उद्गीथः । जै० उ०१ । ३३ ॥ ५॥ , आदित्य उदयनीयः । श०३।२।३।६॥ ,, . असी वा आदित्य एकाकी चरति । तै० ३।९।।४।।
आदित्यस्त्वेव सर्वऽऋतवः । यदैवोदेत्यथ वसन्तो यदा संगवोऽथ ग्रीष्मो यदा मध्यन्दिनोऽथ वर्षा यशपराहोऽथ परवदेवास्तमेत्यथ हेमन्तः । २० २।२।३।९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org