________________
मादित्यः आदिः (साम) अथ यत्प्रतीच्यां दिशि तत्सर्वमादिनाप्नोति । जै० उ०१।
मादित्यः यदसुराणां लोकानादत्त । तस्मादादित्यो नाम । तै०३।
९।२१ । २॥ तेषां (नक्षत्राणां ) एष ( आदित्यः ) उद्यन्नेव वीर्य क्षत्रमादत्त तस्मादावित्यो नाम । श०२।१।२।१८ ॥ तस्य यत् (प्रजापतेः ) रेतसः प्रथममुददीप्यत तदसावादित्योऽभवत् । ऐ०३ । ३४ ॥ तस्य ( प्रजापतेः ) शोचत आदिन्यो मूनोंऽसृज्यत । तां० ६। ५। १॥ तत् (छिन्नं विष्णोशिशरः) पतित्वासावादित्योऽभवत् । श० १४ । १ । १ । १० ॥ आदित्यो वा अर्कः । श०१०।६।२।६॥ पर्जन्य आदित्यः । गो० पू०४।३॥ ज्योतिः शुक्रमसौ ( आदित्यः ) । ऐ० ७ । १२॥ (हे आदित्य त्वं ) व्युषि सविता भवस्युदेष्यन् विष्णुरु धन्पुरुष उदितो बृहस्पतिरभिप्रयन्मघवेन्द्रो वैकुण्ठो माध्यन्दिने भगोऽपराल उग्रो देवो लोहितायनस्तमिते यमो भवसि ॥ अनसु सोमो राजानिशायाम्पितृराजस्स्वप्ने मनुध्यान्प्रविशसि पयसा पशून् । विरात्रे भवो भवस्यपररात्रेऽडिरा अग्निहोत्रवेलायाम्भृगुः । जै० उ० ४।५।१-३॥ स वा एप इन्द्रो वैध उद्यन् भवति सषितोदितो मित्रस्सं. गयकाल इन्द्रो वैकुण्ठो मध्यन्दिने समावर्त्तमानश्शर्व उग्रो देवो लोहितायन् प्रजापतिरेव संवेशेऽस्तमितः । जै० उ०४।१०।१०॥ असो वाऽआदित्योऽश्मा पृश्निः । श०९ । २।३ । १४॥ अप्रतिधृष्या ( = प्रजापतेस्तनूविशेषः ) तदादित्यः । ऐ०५।२५॥ एष ( आदित्यः ) वा अब्जा अभ्यो वा एष प्रातरुदत्यपः
सायं प्रविशति । ऐ०४ । २० ॥ , मसौ वा आदित्य एषो अश्वः । श०६।३।१ । २९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org