________________
[ आत्मा आज्यानि (शस्त्राणि, स्तोत्राणि ) आज्येन वै देवाः सर्वान् कामान
जयन्त्सर्वममृतत्वम् । कौ० १४ । १॥ ते वै प्रातराज्यैरेवाजयंत आयन् यदाज्यैरेवाजयंत आयंस्तदाज्यानामाज्यत्वम् । ऐ०२।३६ ॥ ते (देवाः) आजिमायन्यदाजिमायॐ स्तदाज्यानामाज्यत्वम् । तां०७।२।१॥ नहा इंदं षड्विधमाज्यं तूष्णींजपस्तूष्णींशंसः पुरोरुक्सू
क्तमुक्थवीर्य याज्यति । कौ० १४ । १॥ ,, आत्मा वै यजमानस्याज्यम् । कौ० १४ । ४ ॥
वागेवाज्यम् । कौ० २८ । ९॥ , सर्वाणि स्वराण्याज्यानि (स्तोत्राणि) । तां०७ । २।५ ॥ आञ्जनम् तेजो वा एतदक्ष्योर्यदाञ्जनम् । ऐ०१।३॥ तपवाः (आपः) तेजश्च ह वै ब्रह्मवर्चसं चाऽऽतपवा आपः।
ऐ०८।८। भातानः यज्ञो वाऽआतानः । श०३।८।२।२॥ आतिथ्यम् शिरो वा एतद्यक्षस्य यदातिथ्यम् । ऐ० १ । १७, २५ ॥
को०८।१॥ , अथ यदातिथ्येन यजन्ते । विष्णुमेव देवतां यजन्ते । श०
१२।१ । ३।४॥ आतीषादीयम् (साम)-- आयुर्वा आतीषादीयमायुषोऽवरुध्यै । तां०
१२' ११ । १५ ॥ आरमा आत्मा हृदये (श्रितः)। तै०३।१०।८।९॥
आत्मा वै तनूः । श०६।७।२।६॥ मध्यतो ह्ययमात्मा । श०६।२।२॥ १३ ॥ ८।१।४।३॥ आत्मनो ह्येवाध्यङ्गानि प्ररोहन्ति : श०८।७ । २॥ १५ ॥ आत्मनो वाऽइमानि सर्वाण्यङ्गानि प्रभवन्ति । श०४।२।
२॥५॥ ,, सप्तपुरुषो ह्ययं पुरुषो यञ्चत्वार आत्मा त्रयः पक्षपुच्छानि ।
श०६।१ । १।६।। , चतुर्विधोायमात्मा । श. ७।१ । १ । १८॥
(=शरीरम् ) पाङक्त इतर आत्मा लोमत्वङ्मासमस्थि मजा । तां. ५ । १ । ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org