________________
( ६३. )
आत्मा ] आरमा षडङ्गोऽयमात्मा षड्विधः । कौ० २०१३॥ , स पश्वविश आत्मा । श०१०।१।२।८॥
तस्मादितर आत्मा मेद्यति च कृश्यति च । तां०५।१।७॥
आत्माहि प्रथमः सम्भवतःसम्भवति । श०१०।१।२।४॥ , आत्मा ह्येवाग्रे सम्भवतः सम्भवति । श०७।१।१ । २१ ॥
आत्मा ह्येवाग्ने सम्भवतः सम्भवत्यथ दक्षिणं पक्षमथ पुच्छमधात्तरम् । श०८।७।२।१३॥ (शरीरम् ) तस्मादिमान्यन्वञ्चिच तिर्यश्चि चात्मनस्थीनि । श०८।७।२।१०॥ भूमोऽरषोऽङ्गानां यदात्मा । श. ६।६।१।१०॥ सर्व ७ ह्ययमात्मा । श०४।२।२।१॥ ( = शरीरम्) तस्मादय सर्व एवात्मोष्णस्तद्वैतदेव जीविष्यतश्च मरिष्यतश्च विज्ञानमुष्ण एव जीविष्यञ्छीतो मरिष्यन् । श०८।७।२।११॥ ( =शरीरम् ) त त्सवं आत्मा वाचमप्येति वाङ्मयो भवति । को०२१७॥ एतन्मयो वाऽअयमात्मा वाङ्मयो मनोमय प्राणमयः । श. १४।४।३।१०॥ बाह्यो ह्यात्मा । श०६।६।२।१६ ॥ आत्मा यजमानः । कौ०१७। ७ ॥ गो० उ० ।५।४॥ आत्मैवोखा । श०६।५।३।४।६।६।२।१५ ॥ अविनाशी वाऽअरेऽयमात्मानुच्छित्तिधर्मा । श० १४।७। ३। १५ ॥ यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयो यथा ज्योतिरधृममेवं ज्यायान्दिवो ज्यायानाकाशाज्यायानस्यै पृथिव्य ज्यायान्ल्सवे. भ्यो भृतेभ्य स प्राणस्यात्मेष मऽआत्मैतमित आत्मानं प्रेत्याभिसम्भविप्यामीति यस्य स्यादद्धा न विचिकित्सास्तीति । श०१०। ६।३।२॥ अथ यो हैवैतमग्नि सावित्रं वेद । स एवास्माल्लोकात्प्रेत्य । आत्मानं वेद । अयमहमस्मीति । तै० ३।१०।११।१॥ आत्मनो वाऽअरे दर्शनेज श्रवणेन मत्या विज्ञानेने सर्व पिदितम् । श० १४ । ५ । ४।५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org