________________
आज्यम् ] आज्यम् एतद्वे देवानां प्रियं धाम यदाज्यम् । श०१३।३।६।२॥ ,, आज्यम् (=विलीनं सर्पिः) वै देवानां सुरभि । ऐ०१।३॥ ,, एषा हि विश्वेषां देवानां तनूः यदाज्यम् । तै०३।३।४।६॥ ,, एतद्वै जुष्टं देवानां यदाज्यम् । श०१ । ७।२।१०॥
पतछै संवत्सरस्य स्वं पयः यदाज्यम् । श०१।५।३।५॥
रस आज्यम् । श०३ । ७।१।१३ ॥ ,, आज्य हवाऽअनमोर्यावापृथिव्योःप्रत्यक्षरसः। श०
४।३।१०॥ पशव आज्यम् । तै०१।६।३।४॥ यो वा आज्यम् । तै०३।३।४।१॥ यजमानो वा आज्यम् । तै०३।३।४।४॥ वजो ह्याज्यम् । श०१।३।२।१७ ॥ वो वाऽआज्यं वज्रेणैवैतद्रक्षासि नाष्ट्रा अपहन्ति । श०७।४।१।३४॥ वो वा 5 आज्यं तद्वजेणैवैतन्नाण्ट्रारक्षास्यवबाधते । श०३।६।४।१५॥ वजो वा आज्यम् । कौ०१३।७॥ श०१।५। ३।४॥ ३।३।१।३।३।४।३।११॥ तै०३।८ । १५ । १॥ काम आज्यम् । तै०३।१।४।१५ ॥३।१ । ५ । १५ ॥ सत्यमाज्यम् । श० ११।३।२।१॥ प्राणो वा आज्यम् । तै०३।८।१५। २.३॥ रेतो वाऽआज्यम् । श० १।९।२ । ७ ॥३।६।४ । १५ ॥ ६:३।३।१८॥ रेत आज्यम् । श०१।३।१ । १८॥१।५ । ३ । १६॥ तै० ३।८।२।३॥ छन्दासि वा आज्यम् । ते० ३।३। ५ । ३॥
अयातयाम ह्याज्यम् । श०१।५ । ३ । २५ ॥ , त्रैष्टुभमयनं भवत्योजस्कामस्याथकारणिधनमाज्यनामुमि
लोक उपतिष्ठते । तां० १३ । ४ । १० ॥ ईश्वरो वा एषोऽन्धो भवितोः । यश्चक्षुषाज्यमवेक्षते । निमील्यावक्षेत । तै०३।३।। २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org