________________
[ आज्यम्
( ६० )
आचार्य्याः संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः श्रवणादेव प्रतिपद्यन्ते न कारणं पृच्छन्ति । गो० पू० १ । २७ ॥ आच्छच्छन्दः (यजु० १५ | ४५ ॥ ) अन्नं वाऽआच्छच्छन्दः । श० ८ । ५ । १ । ३, ४ ॥
आजिगम् (माम ) आजिगं भवत्याजिजित्यायै । तां० १५ । ९ । ६॥ आजिज्ञासेन्याः ( ऋच: ) आजिज्ञासेन्याभिर्वै देवा असुरानाज्ञायाथैनानत्यायन् । ऐ० ६ । ३३ ॥ आजिशान्यामिई वै देवा असुरानाज्ञायाथैनानत्यायन् । गो० उ० ६ | १३ ॥
अथाजिज्ञासेन्याः शंसतीहेत्थ प्रागपागुदागधरागिति । गो० उ० ६ । १३ ।। भाज्यदोहानि ( सामानि ) एतैर्वै सामभिः प्रजापतिरिमान् लोकान् सर्वान् कामान् दुग्ध यदाच्यादुग्ध तदाच्यादोहानामाच्या दोहत्वम् । तां० २१ । २ । ५ ।।
ज्येष्ठसामानि वा एतानि ( आज्यदोहानि ) श्रेष्ठसामानि प्रजापतिसामानि । तां० २१ । २ । ३॥
आज्यपाः ( देवाः ) प्रयाजानुयाजा वै देवा आज्यपाः । श० १।५ । ३ । २३ । १ । १ । १ । १० ॥
भाज्य भागः वायव्य आज्यभागः । तै० ३ । ९ । १७ । ४, ५ ॥
ܕܕ
"
चक्षुषी ह वा एते यज्ञस्य यदाज्यभागौ । श० १ । ६ । ३ । ३८ ॥
चक्षुषी वाऽपते यशस्य यदाज्यभागौ । श० ११ । ७ । ४ । २ । १४ । २ । २ । ५२ ।।
चक्षुर्वा आज्यभागौ । कौ० ३ । ५ ॥
""
अ. ज्यम् महिष्यभ्यनक्ति । तेजो वा आज्यम् । तै० ३ । ९ । ४ । ६॥
तेजो वा आज्यम् । तां० १२ । १० । १८ ॥
"
59
9
"
39
"
39
95
तेज आज्यम् । तै० १ | ६ | ३ | ४ ॥ २ । १ । ५ । ५ ॥ २ । ७ । १ । ४ ॥
अग्नेर्वा एतद्रूपम् | यदाज्यम् । तै० ३ । ८ । १४ । २ ॥
देवलोको वा आज्यम् | कौ० १६ । ५॥
एतद्वै देवानां प्रियतमं धाम (यजु० १ । ३१ ) यदाज्यम् ।
श० १ । ३ । २ । १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org