________________
आचमनम् ] भाग्यणम् अप्रथमिव हीदम् (आग्रयणाख्यं हतिः)। श० २।४।
३ । १३ ॥ संवत्सराद्वा एतदधिप्रजायते यदाग्रयणम् । गो० उ० १ । १७ ॥ आग्रयणेनानायकामो यजेत । कौ० ४ । १२॥ एतेन वै देवाः । यज्ञेनेष्ट्वोभयीनामोषधीनां याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्यामिव त्वद्विषमिव त्वदपजघ्नुस्तत आश्नन्मनुष्या आलिशन्त पशवः । श०
२।४।३।११॥ आग्लागृधः-तं वा एतमाग्लाहतं संतमाग्लागृथ इत्याचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । य एष ब्राह्मणो गायनोवा नर्तनो वाभवति तमाग्लागृध इत्या
चक्षते । गो० पू० २१ २१ ।। आधार:-शिरो वा एतद्यक्षस्य यदाधारः । तै०३।३।७।१०॥
प्राण आधारः।०३।३।७।९॥ आङ्गिरसः-सोऽयास्य आङ्गिरसः। अङ्गाना हि रसः प्राणो वाऽ
अङ्गानाथरसः । श०१४।४।१ । २१ ॥ आङ्गिरसोऽङ्गाना हि रसः । श०१४।४।१।९॥ स एष एवाऽऽङ्गिरसः ( अन्नाद्यम् ) । अतो हीमान्यनानि रसं लअन्ते । तस्मादाङ्गिरसः । यद्वेवैषामङ्गानां रसस्त
स्माद्ववाऽऽङ्गिरसः। जै० उ०२। ११ । ९॥ आङ्गिरसम् (साम)-चतुर्णिधनमाङ्गिरसं भवति चतूरात्रस्य धृत्यै।
तां०१२। ९ । १८॥ आशिरलो वेदः-तानङ्गिरस ऋषीनाङ्गिरसांश्चार्षेयानभ्यश्राम्यदभ्यत
पत्समतपत्तेभ्यः श्रान्तेभ्यस्ततेभ्यः सन्तप्तेभ्यो यान् मन्त्रानपश्यत्स आङ्गिरसो वेदोऽभवत् । गो० पू०
१।८॥ आचमनम् तद्विद्वासः श्रोत्रियाः। अशिष्यन्त आचामन्त्यशित्वा
चामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते । श० १४ ।
९।२।१५ ॥ , तद्यथा भोक्ष्यमाणोऽप एव प्रथममाचामयेदप उपरिष्टात् ।
गो० पू०२१९॥
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org