________________
[ असुरः
( ५४ )
75
अष्टका प्राजापत्यमेतदहर्यदष्टका । श० ६ | २ | २ | २३ ॥ पर्वैतत्संवत्सरस्य यदष्टका | श० ६ । २ । २ । २४ ॥ अष्टरातः अष्टरात्रेण वै देवाः सर्वमाश्नुवत । तां २२ । ११ । ६ ॥ अष्टाचत्वारिंशः : ( स्तोमः) अन्तो वा अष्टाचत्वारिंशः । तां० ३ । १२ । २ ॥ "विवर्तोऽष्टाचत्वारिंशः " शब्दं पश्यत ॥
""
""
अष्टादशः ( स्तोमः ) पश्य " प्रतूर्तिरष्टादशः ।
अष्टादर्शनः संवत्सरस्य वा एषा प्रतिमा । यदष्टादशिनः । द्वादशमासाः पञ्चर्त्तवः । संवत्सरोऽष्टादशः । तै०३।९।१।१-२॥
असत् मृत्युर्वाऽअसत् । श० १४ । ४ । १ । ३१ ॥
तदाहुः किं तदसदासीदित्कृषयो वाव तऽग्रेऽसदासीत् । श० । ६ । १ । १ । १ ॥
39
अथ यदसत्सर्क् सा वाक् सोऽपानः । जै० उ० १ | ५३।२ ॥ असन्पांसवः अथ यदेतद्भस्मोद्धृत्य परावपन्त्येष एवासन्पार्थसवः । श०२ । ३ । २ । ३ ॥
39
असमरथः ( यजुः १५ । १७ ) पश्य " रथप्रोतः ।
असितग्रीवः ( यजुः २३ | १३ ) अग्निर्वाऽअसितग्रीवः । श० १३ | १ | ७ । २ ॥
असिः वज्रो वाऽअसः । श० ३ । ८ । २
१२ ॥
असुः तस्या एतस्यै वाचः प्राणा एवाऽसुः । एषु हीदं सर्वमस्तेति । जै० उ० १ । ४० । ७ ॥
""
प्राणो वाऽअसुः । श० ६ | ६ | २ | ६॥
29
असुरः तेनासुनासुरानसृजत । तदसुराणामसुरत्वम् । तै०२ । ३।
"
39
39
८॥२॥
त्वमग्ने रुद्रो असुरो महो दिवः । तै० ३ । ११ । २ । १ ॥ असितो धान्वो राजेत्याह तस्यासुरा विशस्तऽहम आसत Sइति कुसीदिन उपसमेता भवन्ति तानुपदिशति मायावेदः सोऽयमिति । श० १३ | ४ | ३ | ११ ॥
दिवा देवानसृजत नक्तमसुरान् यद्दिवा देवानसृजत तहेवानां देवत्वं यदसूर्य्यं तदसुराणामसुरत्वम् । ष० ४ । १॥ वाश्च वा असुराश्च । उभये प्राजापत्याः प्रजापतेः पितुर्दायमुनेयुरेतावेवार्धमासौ ( = शुक्लकृष्णपक्षौ ) । श० १ । ७ ।
२ । २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org