________________
(५५ )
अस्थि ] असुरः देवाश्च वा असुराश्च प्रजापतेयाः पुत्रा आसन् । तां० १८ ।
१।२॥ तेऽ सुरा भूयालो बलीयास (प्रजापतेः पुत्राः) आसन् ।
तां० १८।१।२॥ __ कनीयस्विन इव वै तर्हि (युद्धसमये) देवा आसन भय
स्विनोऽसुराः। तां० १२ । १३ । ३१ ॥ , कानीयसा एव देवा ज्यायसा असुराः। श०१४।४।१।१॥
(असुराः) स्वेष्वेवास्येषु जुह्वतश्चेरुः। श० ११ । १।८।१॥
मायेत्यसुराः ( उपासते)। श० १० । ५। २ । २०॥ ,, असुरमायया । कौ० २३ । ४॥
आसुरी माया स्वधया कृतासीति प्राणो वाऽअसुस्तस्यैषा माया स्वधया कृता । श०६।६।२।६। (प्रजापतिः) तेभ्यः (असुरेभ्यः) तमश्च मायां च प्रददौ ।
श०।२।४।२।५ ॥ , अहर्वै देवा अश्रयन्त रात्रीमसुराः । ऐ०४१ ५ ॥
अहः देवा आश्रयन्त रात्रीमसुराः । गो० उ०५ । १॥ ( असुराः प्रजापतिमब्रवन् ) दयध्वमिति न आत्थेति । श०१४ । ८।२।४॥ योऽपक्षीयते तं ( अर्धमासं) असुराः उपायन् । श० १।७।
२। २२॥ , असुरा वा एषु लोकेष्वासस्तान्देवा ऊर्द्धसभनेन (सामना)
एभ्यो लोकेभ्यः प्राणुदन्त । तां ९।२।११॥ तनोऽसुरा एषु लोकेषु पुरश्चक्रिरेऽयस्मयीमेवास्मिल्लोके रजतामन्तरिक्षे हरिणीं (= सुवर्णमयीं) दिवि । श०३।
४।४।३॥ , अर्वा ( भूत्वा ) असुरान् ( अवहत्) । श०१०।६।४।१॥ असुरम् मनो वा असुरम् । तद्धयसुषु रमते । जै० उ०३।३५ ॥३॥ भस्तम् गृहा वा अस्तम् । श०२।५ । २।२९ । मास्थि न झर्वस्थार्तिकचन वर्षीयोऽस्थ्यस्ति । श० ८।७।२।१७॥ , षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्यास्थीनि । श० १०।
१।४।१२॥
..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org