________________
( ५३ )
अष्ट ]
अश्विनौ सयोनी वा अश्विनौ । श० ५ । ३ । १ । ८ ॥ अश्विनाविव रूपेण ( भूयासम् ) । मं० २ । ४ । १४ ॥ आश्विनं द्विकपालं पुरोडाशं निर्वपति । श०५ | ३ | १ | ८ ॥ आश्विनो द्विकषालः ( पुरोडाशः ) । तां० २१ वसन्तग्रीष्मावेवाश्विनाभ्याम् ( अवरुन्धे ) |
| १० | २३ | श० १२ ।
93
"7
"
"
"
93
39
"
""
33
"
"
इममेव लोकमाश्विनेन ( अवरुन्धे ) | श० १२ / ८ / २ / ३२ ॥ आश्विनमन्वाह तदमुं लोकं ( दिवं ) आप्नोति । कौ० ११ ।
२ । १८ । २ ॥
अषाढा (इष्टका ) ( देवाः ) तां (इष्टकां) उपधायासुरान्त्सपत्नान् यदसहन्त तस्मादषाढा |
भ्रातृव्यानस्मात्सर्व्वस्मादसहन्त
39
"
"
६ । २ । ३४ ॥
अश्विभ्याम्धानाः । तै० १ | ५ | ११ | ३॥
अथ यदेनं (अग्नि) द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति द्वौ वा अश्विनौ तदस्याश्विनं रूपम् । ऐ० ३ | ४ ॥ देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । तै०२ | ६ । ५ । २ ॥
गर्दभरथेनाश्विना उदजयताम् । ऐ० ४ । ९ तदश्विना उदजयतां रासभेन । कौ० १८ । १ ॥
"
"
श०७ । ४ । २ । ३३ ॥
एते सर्वे प्राणा यदषाढा । श० ७ । ४ । २ । ३६ ॥
29
अषाढा ( नक्षत्रम् ) यन्नासहन्त । तदषाढाः ।
ग्रीवा अषाढा । श०७ । ५ । १ । ३५ ।।
इयं ( पृथिवी) वाऽअषाढा । श० ६ । ५ । ३ । १ ॥ ७ । ४।
२ । ३२ ।। ८ । ५ । ४।२॥
वागषाढा । श० ६ | ५ | ३ | ४ ॥ ७ । ५ । १ । ७॥
वाग्वाऽअषाढा श० ७ । ४ । २ । ३४ ॥ ८ । ५ । ४ । १ ॥
०१।५।२।८ ॥
अपां पूर्वाषाढाः । तै० १ | ५ | १ | ४ ॥ ३ । १ । २ । ३॥ विश्वेषां देवानामुत्तराः ( अषाढाः ) । तै० १ । ५ । १ । ४ ॥ ३ । १ । २ । ४॥
यदष्टाभिः (ऋग्भिः) अवारुन्धताष्टाभिराश्नुवत तदष्टानामष्टत्वम् । ऐ० १ । १२ ॥
ク
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org