________________
अश्विनौ ] अश्वमेधः योऽश्वमेधेन यजते । देवानामेषायनेनैति। तै० ३१९ ।
२२।३॥ तेजसा वा एष ब्रह्मवर्चसेन व्युध्यते । योऽश्वमेधेन यजते। तै०३।९।५।१॥ स यो हैवं विद्वानग्निहोत्रं च जुहोति दर्शपूर्णमासाभ्यां च यजते मासि मासि हैवास्याश्वमेधेनेष्टं भवति । श० ११ ।
२ ५। ५॥ , निरायत्याश्वस्य शिश्नं महिण्युपस्थे निधत्ते वृषा वाजी
रेतोधा रेतो दधात्विति । श० १३।५।२।२॥ अश्वयुजौ ( नक्षत्रम् ) अश्वयुजोरयुञ्जत । तै०१।५।२।९॥
, अश्विनोरश्वयुजौ। तै०१।५।१।५॥३।१।२।१०॥ अश्वस्तोमीयम् अश्वस्य वा आलब्धस्य मेध उदक्रामत् । तदश्वस्तो
मीयमभवत् । तै०३।९।१२ । १॥ , अश्वो वा अश्वस्तोमीयम् । तै०३।९।१२।३।
मेधोऽश्वस्तोमीयम् । तै०३।९ । १२ । १ ॥ अश्ववालाः यज्ञो ह देवेभ्यो ऽपचक्राम सोऽश्वो भूत्वा पराङाधवर्त
तस्य देवा अनुहाय वालानभिपेदुस्तानालुलुपुस्ताना. लुप्य सार्द्ध संन्यासुस्तत पता ओषधयः समभवन्
यदश्ववालाः । श०३।४।१।१७॥ अश्विनौ इमे ह वै द्यावापृथिवी प्रत्यक्षमश्विनाविमे हीद सर्वमा
इनुवातां पुष्कररजावित्यग्निरेवास्यै (पृथिव्यै) पुष्करमा
दित्योऽमुष्य (दिवे )। श०४।१ । ५ । १६॥ ,, श्रोत्रेअश्विनौ । श० १२ । १।१।१३॥ ,, नासिकेअश्विनौ । श० १२।९।१।१४ ॥ , तद्यौ हवाऽस्मौ पुरुषाविवाक्ष्योः। एतावेवाश्विनौ। श०१५।
९।१। १२॥ , अश्विनावध्व! | ऐ० १ । १८ ॥ श०१।१।२।१७॥३॥
९।४।३॥ तै०३।२।२।१॥ गो० उ०२।६॥ अश्विनौ वै देवानां भिषजौ। ऐ०१॥ १८ ॥ कौ० १८ । १॥
ते०१।७।३: ५ ॥ गो० उ०२।६॥ ५। १०॥ , मुख्यो वाऽअश्विनौ ( यज्ञस्य) । श०४।१।५ । १९॥ , श्येताविव ह्यश्विनौ । श०५ । ५।४।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org