________________
अश्वमेधः ] अश्वमेधः राष्ट्र वा अश्वमेधः। श० १३ । १।६।३॥ तै०३।८।
९॥४॥३।९।४।५॥
श्री राष्टमश्वमेधः। श० १३।२।९।२॥ ३।९।७।१ , यजमानो वाऽअश्वमेधः । श०१३।२।२।१॥
राजा वाऽएष यक्षानां यदश्वमेधः । श० १३ । २।२।१॥ वृषभ एष यशानां यदश्वमेधः। श०१३।१।२॥२॥ ऋषभ एष यज्ञानाम् । यदश्वमेधः।०३।।३।३। अश्वमेधे सर्वा देवता अन्वायत्ताः । श०१३।१।२।९। प्राणापानौ वा एतौ देवानाम् । यदर्काश्वमेधौ । तै०३।९। २१ । ३॥ ओजो बलं वा एतौ देवानाम् । यदर्काश्वमेधौ । तै०३। ९।२१ । ३॥ एष (अश्वमेधः) वै ब्रह्मवर्चसी नाम यक्षः। तै०३।९। १९।३॥ एष (अश्वमेधः) वै तेजस्वी नाम यक्षः। तै०३।९।१९।३॥ एष (अश्वमेधः) वा अतिव्याधी नाम यसः । तै०३। ९। १९ । ३॥ एष (अश्वमेधः) वा ऊर्जस्वानाम यक्षः। तै:३।९।१९।१॥ एष (अश्वमेधः) वै प्रतिष्ठितो नाम यशः।०३।९।१९॥२॥ एष (अश्वमेधः) वै लप्तो नाम यज्ञः। तै०३।९।१९।३॥ एष (अश्वमेधः) वै दी? नाम यशः।०३।९।१९।३॥ एष (अश्वमेधः)बै विधृतो नाम यज्ञः। तै०३१९।१९।२।। एष (अश्वमेधः) वै व्यावृत्तो नाम यक्षः। तै०३।९।१९।२॥ एष (अश्वमेधः) वै पयस्वान्नाम यक्षः।०३।९।१९।१॥ एष (अश्वमेधः) वैविभूर्नाम यज्ञः। तै०३।९।१९।१॥ एष (अश्वमेधः) वै प्रभूर्नाम यशः । तै०३।९।१९।१॥ प्रजापति सर्वङ्करोति योऽश्वमेधेन यजते । तां २१ । ४।२॥ तरति सर्व पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते। श०१३ । ३।१।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org