________________
1 अश्वमेधः
( ५० )
अश्वः रश्मिना वा अश्वो यत ईश्वरो वा अश्वोऽयतोऽधृतोऽप्रतिष्ठितः परां परावतं गन्तोः । श० १३ । ३ । ३ । ५ ॥
ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । तै० ३ । ८ । ९।३ ॥ ३१६ । १२ । २ । ३ । ९ । १३ । २ ॥
अश्वतरी अश्वतरीरथेनाग्निर। जिमधावत्तासां प्राजमानो योनिमकूल्यत्तस्मात्ता न विजायन्ते । ऐ० ४ । ९ ॥
अश्वत्थः प्रजापतिर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा । सोऽश्वत्थे संवत्सरमतिष्ठत् । तदश्वत्थस्याश्वत्थत्वम् । तै० ३ । ८ । १२ । २ ॥
""
ܕܕ
19
""
11
ܕ
""
"
अश्वमेधः ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् । श० १० । ६ । ५ । ७ ॥ असावादित्योऽश्वमेधः । श० ९ । ४ । २ । १८ ॥
असौ वा ऽआदित्य एकविशः सोऽश्वमेधः । श० १३ । ५ । १।५ ॥
एष वाऽअश्वमेधो य एष ( सूर्यः ) तपति । श० १० । ६।
५। ८॥
एष एवाश्वमेधो यश्चन्द्रमाः । श० ११ । २ । ५ । १ । राष्ट्रमश्वमेधः । श० १३ । २ । २ । १६ ॥
""
33
""
""
अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा । सोऽश्वत्थे संवत्सरमतिष्ठत् । तदश्वत्थस्याश्वत्थत्वम् । तै० १ १ ३ ९ ॥ त्वच एवास्यापचितिरस्रवत्सोऽश्वत्थो वनस्पतिरभवत् । श० १२ । ७ । १।९॥
"
तेजसो या एष वनस्पतिरजायत यदश्वत्थः । ऐ०७ । ३२ ॥ साम्राज्यं वा एतद्वनस्पतीनाम् ( यदश्वत्थः ) । ऐ० ७ । ३२ ॥ ८ । १६ ॥
I
आश्वत्थं ( पात्रं ) भवति । तेन वैश्योऽभिषिञ्चति स यदेवादोऽश्वत्थे तिष्ठत इन्द्रो मरुत उपामन्त्रयत । श० ५ । ३ । ५ । १४ ।।
आश्वत्थेन ( पात्रेण ) वैश्यः ( अभिषिञ्चति ) तै०१ । ७ ।
८।७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org