________________
( ४७ )
अभ्वः ]
अश्वः प्रजापतेरक्ष्यश्वयत् । तत्परापतत् तदश्वोऽभवत् तद्श्वस्याश्वत्वम् । तै० ० १ । १ । ५ । ४ ॥
प्रजापतेर्धा अक्ष्यश्वयत्तत्परापतत्तदश्वोऽभवत्तदश्वस्याश्वत्वं
"
33
"
39
""
"
""
33
""
"
23
د.
""
""
""
तद्देवा अश्वमेधेन प्रत्यदधुः । तां० २१ । ४ । २ ॥
( प्रजापतिः ) चक्षुवा ऽश्वम् ( निरमिमीत ) । श० ७ । ५ । २।६॥
वरुणो ह वै सोमस्य राज्ञोऽमीवाक्षि प्रतिपिपेष तदश्वयत्ततोऽश्वः समभवत्तद्यच्छ्वयथात्समभवत्तस्मादश्वो नाम । श० ४ । २ । १ । ११
तान् ( असुरान् ) अश्वा भूत्वा ( देवाः ) पद्भियात यदश्वा भूत्वा पङ्गिरपाघ्नत तदश्वानामश्वत्वमश्नुते यद्यत्कामयते य एवं वेद । ऐ० ५ | १ ॥
यदश्रु
अथ
चक्षते परोऽक्षम् । श० ६ । १ । १ । ११ ॥
द्वै
तदश्रु संक्षारतमासीदेष सोऽश्वः । श० ६ । ३ । १ । २८ ॥
संक्षरितमासीत्सोऽथुरभवदथुर्ह वै तमश्व इत्या
अप्सुजा उ वाऽ अश्वः । श० ७ । ५ । २ । १८ ॥ अप्सुयोनिर्वा अश्वः । तै०३ | ८ | ४ | ३ ॥ ३ । ८ । १९ । २ ॥ ३।८।२०१४ ॥
अद्भयो ह वाऽअग्रेऽश्वः सम्बभूव सोऽद्भयः सम्भवन्न सर्वः समभवदसों हि वै समभवत्तस्मान्न सर्वैः पद्भिः प्रतितिष्ठत्येकैकमेव पादमुदच्य तिष्ठति । श० ५ | १ | ४ | ५ ॥ अभ्वोस्यत्यासि मयोसि हयोसि वाज्यसि सप्तिरस्यवासि वृषासि । तां० १ । ७ । १ ॥
( हे ऽश्व त्वं ) अव्वसि । तां १ । ७ । १ ॥ श० १३ | १ । ६ । १ ॥ तै० ३ | ८ | ९ । २ ॥
अत्योऽसीत्याह । तस्मादश्वः सर्वान् पशूनत्येति । तै०
०३।
८ । ९ । १ ॥
तस्मादश्वः सर्वेषां पशूना श्रेष्ठयं गच्छति । तै० ३ | ८|९ | १॥ तस्मादश्वः पशूनां जविष्ठः । ऐ० ५ । १॥
आशुः सप्तिरित्याह । अश्व एवं जवं दधाति । तस्मात्पुराशुरश्वो Sजायत । तै० ३ । ८ । १३ । २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org