________________
अभ्यः
( ४६ )
बाव: इयं ( पृथिवी ) वाऽ अविरियं हीमाः सर्वाः प्रजा अवति ।
श० ६ । १ । १ । ३३ ।।
:"
""
"
"1
""
95
अन्तर्याम पात्रमेवान्ववयः प्रजायन्ते । श० ४ । ५ । ५ । ३ ॥ अव्ययम् सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् । गो० पू० १ । २६ ।।
अशनिः मरुतोऽद्भिरग्निमतमयन् । तस्य तान्तस्य हृदयमाच्छिन्दन् साऽशनिरभवत् । तै० १ । १ । ३ । १२ ।
विद्युद्वाऽअशनिः । श० ६ । १ । ३ । १४ ।।
( प्रजापतिः ) श्रोत्रादविम् (निरमिमीत) | श०७ | ५ | २ | ६॥ नालिकाभ्यामेवास्य वीर्यमस्त्रवत् । सोऽविः पशुरभवन्मेषः । श० १२ । ७ । १ । ३ ।।
वारुणी च हि त्वाष्ट्री चाविः । श० ७ । ५ । २ । २० ।। तस्मादेताः ( अजावयः ) त्रिः संवत्लरस्य विजायमाना द्वौ त्रीनिति जनयन्ति । श० ४ । ५ । ५ । ६ ॥
यदशनिरिन्द्रस्तेन । कौ० ६ ॥ ९ ॥
"
अशस्तिः पाप्मा वाऽ अशस्तिः । श० ६ । ३ । २ । ७ ॥
अशिमिदः ( यजु० ३८ | ७ ) अयं वाऽ अवस्युरशिभिदो योऽयं (वातः) पवते । श० १४ । २ । २ । ५ ।।
अशीतिः अन्नमशीतिः । श० ८ । ४ । २ । १७ ।।
अन्नमशीतयः । श० ९ । १ । १ । २१ ।।
"
""
अश्मा अथ यदथु संक्षरितमासीत्सोऽश्मा पृनिरभवदश्रुर्ह वै तमश्मे
त्याचक्षते परोऽलम् | श० ६ । १ । २ । ३॥
शर्कराया अश्मानम् ( असृजत ) तस्माच्छर्कराश्मैवान्ततो भवति । श० ६ । १ । ३ । ५ ॥
स्थिरो वाऽ अश्मा । श० १ । १ । २ । ५ ॥
अश्मा पृश्निः अथ यदक्षु संक्षरितमासीत्सो ऽइमा पृश्निरभवदई वै तमस्मेत्याचक्षते परोऽक्षम् । श० ६ । १ । २ । ३ ॥
असो वा आदित्यो ऽश्मा पृश्निः । श२९ । २ । ३ । १४ ॥ अथः प्रजापतेरक्ष्य श्वयत् । तत्परापतत्ततोऽश्वः समभवद्यदश्वयत्तद
श्वस्याश्वत्वम् । श० १३ । ३ । १ । १ ॥
29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org