________________
[अश्वः अश्वः अश्वः पशूनां त्विषिमान् हरखितमः । तै०३।८।७।३॥ , अश्वः पशूनामाशुः सारसारितमः । तै०३।८।७।२॥ , तस्मादश्वः पशूनामाशिष्ठः। श०१३।१।२॥७॥ ,, अश्वः पशूनां यशखितमः। श० १३ । १ ।२।८॥ तै०३।
८।७।२॥ ,, तस्मादु हैतदश्वः पशूनां भगितमः । श०६।३।३।१३॥
परमोऽश्वः पशूनाम् । श० १३।३।३।१॥
अन्तो वा अश्वः पशूनाम् । तां० २१ । ४।६॥ , अश्वः पशूनामपचिततमः । तै०३।८।७।२॥ ,, तस्मादश्वः पशूनामोजस्वितमः । श०१३ । १ । २।६॥ ,, अश्वः पशूनामोजिष्ठा बलिष्ठः । तै०३।८।७।१॥ , तस्मादश्वः पशूनां वीर्यवत्तमः । श०१३ । १ । २।५ ॥ ,, अश्वः पशूनामन्नादो वीर्यावत्तमः । तै०३। ८ । ७।१॥ ,, वीर्य वा अश्वः । श०२।१ । ४ । २३, २४ ॥ , क्षत्रं वा ऽअन्वश्वः । श०६।४।४ । १२॥ ., क्षत्रं वाऽ अश्वो विडितरे पशवः । श०१३।२।१ । १५ ।। ... यजमानो वा अश्वः । तै०३।९।१७।४,५॥ .. वज्रो वाऽ अश्वः । श०४।३।४।२७ ॥६।३।३। १२॥ , वज्रोऽश्वः । श० १३।१।२।९॥ ., वजी वा एषः । यदश्वः । तै०१।१।५। ५॥ ., वज्री वा अश्वः प्राजापत्यः । तै०३।८।४।२॥ ,, इन्द्रो वा अश्वः । कौ० १५ । ४॥ ,, असौ वा आदित्योऽश्वः । तै०३।९।२३।२॥ , असौ वाऽआदित्य एषो (शुक्लः) ऽश्वः । श०७।३।२।१०॥ .. तस्मा (आयास्यायोद्गात्रे ) अमुमादित्यमश्व श्वेतं कृत्वा
(आदित्याः ) दक्षिणामानयन् । तां० १६ । १२ । ४॥ तेऽङ्गिरस आदित्येभ्य अमुमादित्यमश्व श्वेतं भूतं दक्षिणा
मनयन् । तै० ३ । ९ । २१ । १॥ , ते (मादित्याः) अश्वं श्वेतं दक्षिणां निन्युरेतमेव य एष (सूर्यः)
तपति । कौ० ३०।६॥ ... तस्य (सौर्यस्य हविषः) अश्वः श्वेतो दक्षिणा । तदेतस्य रूपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org